तेल अवीव [इजरायल], द्विपक्षीयसम्बन्धानां प्रवर्धनार्थं दक्षिणकोरियादेशेन इजरायलस्य सर्वाधिकसक्रिय उद्यमनिवेशकस्य OurCrowd इत्यस्य चयनं कृतम् यत् बुधवासरे DeepTech निवेशानां कृते ८० मिलियन अमेरिकीडॉलर् निधिः भविष्यति इति सह-प्रबन्धनार्थं।

एनएच-ओसी ग्लोबल ओपन इनोवेशन फण्ड् इति नाम्ना प्रसिद्धः अयं कोषः प्रायः २५-३० स्टार्टअप-संस्थासु निवेशं कर्तुं केन्द्रीक्रियते । एते स्टार्टअप्स अर्धचालकाः, रोबोटिक्स, वाहन, क्वाण्टम् कम्प्यूटिङ्ग्, साइबरसुरक्षा, डिजिटलस्वास्थ्यं, इत्यादीनि च समाविष्टानि मूलप्रौद्योगिकीक्षेत्रेभ्यः भविष्यन्ति। इजरायलस्य नवीनतायाः दक्षिणकोरियायाः औद्योगिकपराक्रमस्य च मध्ये समन्वयात्मकः सम्बन्धः निर्मातुं अस्याः उपक्रमस्य उद्देश्यम् अस्ति ।

एतावता कोरियादेशस्य भागिनानां एनएच् वेञ्चर् इन्वेस्टमेण्ट् तथा के-ग्रोथ् इत्यनेन ४८ मिलियन डॉलरं सुरक्षितं कृतम् अस्ति । जेरुसलेम-नगरस्य आवरक्राउड् इति संस्था सम्प्रति विश्वव्यापीरूपेण २४०,००० तः अधिकानां पञ्जीकृतनिवेशकानां जालपुटात् अवशिष्टं धनं संग्रहीतुं प्रवृत्ता अस्ति

दक्षिणकोरियासर्वकारस्य समर्थनेन इजरायल-कोरिया-द्विपक्षीयकोषस्य स्थापना इजरायल-उच्च-प्रौद्योगिक्याः कृते अद्भुता वार्ता अस्ति इति आवरक्राउड्-सङ्घस्य मुख्यकार्यकारी जॉन् मेडवेड् अवदत्

"दक्षिणकोरिया भविष्यस्य उद्योगेषु स्वस्थानं स्थापयितुं इजरायलस्य नवीनतां पश्यति यस्य नेतृत्वं कर्तुं सः दशकस्य अन्ते ततः परं च प्रयतते। कोषस्य निवेशानां अतिरिक्तं इजरायलस्य डीपटेक् कम्पनयः दक्षिणकोरियायाः औद्योगिकक्षेत्रे प्रत्यक्षं प्रवेशं प्राप्नुयुः दिग्गजाः सन्ति तथा च एशिया-प्रशांत-बाजारेषु सहितं वैश्विक-स्तरस्य सहकार्यं कर्तुं समर्थाः भविष्यन्ति, अन्यतरे दक्षिणकोरिया-देशस्य स्टार्टअप-संस्थाः प्रमुख-उद्यम-पूञ्जी-निवेशकानां, उद्यमिनः, परिवार-कार्यालयानाम् च सह इजरायलस्य गहन-वैश्विक-सम्बन्धानां संपर्कात् लाभं प्राप्नुयुः | , येन विदेशीय-टेक्-नवाचार-पारिस्थितिकीतन्त्रेषु, बहु-आवश्यक-पूञ्जीषु च तेषां प्रवेशः त्वरितः भविष्यति" इति सः स्पष्टीकरोति ।

कोरियादेशस्य व्यापार-उद्योग-ऊर्जा-मन्त्रालयस्य (MOTIE) अन्तर्गतं एजेन्सी के-ग्रोथ् इत्यनेन कोषाय ३२ मिलियन-डॉलर्-रूप्यकाणां प्रतिबद्धता कृता अस्ति । कोरियादेशस्य बृहत्तमेषु वित्तीयसंस्थासु अन्यतमम् अस्ति तथा च सर्वकारस्य सामरिकनिवेशनिधिप्रबन्धने महत्त्वपूर्णां भूमिकां निर्वहति । एषा प्रतिबद्धता के-ग्रोथ् इत्यस्य अद्यपर्यन्तं बृहत्तमेषु अन्तर्राष्ट्रीयनिधिनिवेशेषु अन्यतमम् अस्ति ।

नोङ्गह्युप् वित्तीयसमूहस्य उद्यमशाखा एनएच वेञ्चर् इन्वेस्टमेण्ट् इत्यनेन कोषे १६ मिलियन डॉलरं योगदानं कृतम् अस्ति । नोङ्गह्युप् वित्तीयसमूहः दक्षिणकोरियादेशस्य शीर्षपञ्चवित्तीयसमूहेषु स्थानं प्राप्नोति, यस्य सम्पत्तिः ४०० अरब डॉलरात् अधिका अस्ति ।

"के-ग्रोथ् इत्यनेन एतत् कोषं स्थापितं यत् कोरिया-कम्पनीनां वैश्विकविस्तारस्य समर्थनार्थं वैश्विक-उच्च-प्रौद्योगिकी-उद्यमैः सह अभिनव-इजरायल-कम्पनीभिः सह मुक्त-नवीनीकरणैः सह। वयं अपेक्षामहे यत् OurCrowd-इत्यस्य विस्तृत-इजरायल-वैश्विक-जालस्य माध्यमेन इजरायल-नवाचारं प्राप्नुमः, कोरिया-उच्च-सहकार्यं कर्तुं -tech startups इत्येतत् अस्य कोषस्य माध्यमेन एकत्र वर्धयितुं" इति एनएच Venture Investment CEO Kim Hyun Jin अवदत्।