स्वास्थ्याधिकारिणः अवदन् यत् कोविडस्य आपदास्तरः दक्षिणकोरियादेशे निम्नतमस्तरं प्रति अवनति यथा प्रकोपस्य केषाञ्चन चतुर्वर्षेभ्यः अनन्तरं पूर्णतया महामारीपूर्वपदे पुनः आगच्छति इति योन्हाप् समाचारसंस्थायाः सूचना अस्ति।

केन्द्रीय आपदा-सुरक्षा-प्रतिकार-मुख्यालयेन (CDSCH) उक्तं यत् अहं चतुर्-श्रेणी-कोविड-संकट-स्तरं द्वितीय-उच्चतम-"सचेतना"-तः न्यूनतम- "चिन्तायाः" 1 मे-तः न्यूनीकरिष्यामि।

"वर्तमानस्य महामारीस्य स्थितिः एव अतीव स्थिरः अस्ति, यत्र न्यूनघातकमूषकः अस्ति तथा च विशेषतया खतरनाकाः प्रकाराः न अवलोकिताः" इति सीडीएससीएच् इत्यनेन उक्तम्।

२०२० तमस्य वर्षस्य जनवरी-मासस्य २० दिनाङ्के देशस्य प्रथमः कोवि-रोगस्य प्रकरणस्य चतुर्वर्षेभ्यः अधिकेभ्यः अनन्तरं एषः निर्णयः अभवत् ।

फलतः, ​​अस्पतालस्य अन्यसुविधानां च कृते केचन अवशिष्टाः अनिवार्याः आन्तरिकमास्क-आवश्यकताः पूर्णतया हृताः भविष्यन्ति, तथा च, Covid-प्रकोपात् आरभ्य आपदा-नियन्त्रण-उपायानां निरीक्षणं कुर्वन्तं CDSCH इत्यादीनि सर्वकार-स्तरस्य उत्तरदायि-सङ्गठनानि विघटितानि भविष्यन्ति |.

तदतिरिक्तं सर्वकारस्य अधिकांशं चिकित्सासहायतां स्थगितम् भविष्यति।

केषाञ्चन गम्भीररुग्णरोगिणां कृते Covid परीक्षणस्य अथवा अस्पताले प्रवेशस्य व्ययः सर्वकारः न आच्छादयिष्यति, यदा तु रोगिणः मौखिकविरोधीगोली Paxlovid इत्यस्य आंशिकरूपेण भुक्तिं कर्तुं प्रवृत्ताः भविष्यन्ति।

यद्यपि Covid टीका २०२३-२०२४ ऋतुपर्यन्तं सर्वेषां कृते स्वतन्त्रतया उपलब्धं भविष्यति तथापि तदनन्तरं उच्चजोखिमसमूहेषु सीमितं भविष्यति, यथा ६५ वर्षाणि अपि च अधिकवयसः व्यक्तिः तथा च ये प्रतिरक्षाविहीनाः सन्ति।

संकटस्तरस्य अवनतिं कृत्वा अपि स्वास्थ्याधिकारिणः व्यक्तिगतदायित्वस्य महत्त्वं बोधयन्ति स्म।

"यद्यपि संकटस्तरः न्यूनीकृतः अस्ति तथापि समाजस्य हिताय विश्रामं whe अस्वस्थं प्राधान्यं दातव्यम्" इति सीडीएससीएचस्य प्रमुखः जी यंग-मी अवदत्।

"यदि भवान् Covid-19 इत्यस्य लक्षणं अनुभवति तर्हि शीघ्रमेव चिकित्सायाः ध्यानं गृह्णीयात् तथा च व्यक्तिगतं क्वारेन्टाइन-प्रथानां पालनम् कुर्वन्तु, यत्र नित्यं हस्तप्रक्षालनं च भवति" इति जी अजोडत्।