फरवरीमासे अन्ते स्वकार्यस्थलानि त्यक्तवन्तः कनिष्ठवैद्याः सोमवासरे एव सर्वकारः स्वस्य उपायान् घोषयितुं निश्चितः इति सर्वकारीयाधिकारिणः वदन्ति।

स्वास्थ्यमन्त्री चो क्यो-होङ्गः पूर्वं जुलाईमासस्य आरम्भे एतादृशान् उपायान् प्रवर्तयितुं प्रतिज्ञां कृतवान् यतः अस्पतालेषु नूतनानां कनिष्ठवैद्यानां नियुक्तेः सज्जता आवश्यकी अस्ति ये सितम्बरमासे प्रशिक्षणं आरभन्ते इति योन्हाप् न्यूज एजेन्सी इति वृत्तान्तः।

सम्प्रति सर्वकारेण कार्यं कर्तुं प्रत्यागतानां चिकित्सानुज्ञापत्राणां निलम्बनं स्थगयितुं निर्णयः कृतः अस्ति।

गुरुवासरपर्यन्तं देशस्य २११ प्रशिक्षणचिकित्सालयेषु १,१०४ कनिष्ठवैद्याः अथवा १३,७५६ प्रशिक्षुवैद्यानां ८ प्रतिशतं कर्तव्यं कृतवन्तः इति सर्वकारीयदत्तांशैः उक्तम्।

चिकित्साछात्रप्रवेशवृद्धेः विरोधे प्रशिक्षुवैद्याः प्रायः पञ्चमासान् यावत् हड़तालं कुर्वन्ति, यत् २७ वर्षेषु प्रथमवारं एतादृशी वृद्धिः अभवत्, यत् मेमासे अन्तिमरूपेण निर्धारितम्।

प्रारम्भे सर्वकारेण चिकित्सालयाः निर्देशः दत्तः यत् ते अन्यकार्यं न प्राप्तुं प्रशिक्षुवैद्यानां त्यागपत्रं न स्वीकुर्वन्तु परन्तु जूनमासस्य अन्ते शल्यक्रियाः सामान्यीकृत्य एतत् आदेशं विपर्ययितवान्

यतः प्रशिक्षुवैद्यैः दीर्घकालं यावत् कृतस्य वॉकआउटस्य समाप्तेः अल्पानि लक्षणानि दृश्यन्ते, तस्मात् सामान्यचिकित्सालयेषु वरिष्ठवैद्यरूपेण अपि कार्यं कुर्वन्तः चिकित्साप्रोफेसराः वॉकआउट् इत्यादीन् विरोधान् कर्तुं आरब्धवन्तः