बुधवासरे ६५ वर्षाणि वा अधिकानि आयुषः आधिकारिकरूपेण पञ्जीकृतानां निवासिनः १०,०००,०६२ यावत् अभवन् इति आन्तरिकमन्त्रालयस्य उद्धृत्य सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

अस्मिन् आयुवर्गे कुलजनसंख्यायाः १९.५१ प्रतिशतं भागः आसीत्, यत् ५१,२६९,०१२ आसीत् ।

वृद्धानां अनुपातः २०१३ जनवरीमासे ११.७९ प्रतिशतात् २०१७ जनवरीमासे १३.६० प्रतिशतं, २०१९ तमस्य वर्षस्य डिसेम्बरमासे १५.४८ प्रतिशतं, २०२२ तमस्य वर्षस्य एप्रिलमासे १७.४५ प्रतिशतं यावत् वर्धमानः आसीत्

दक्षिणकोरियादेशः सुपर-एजेड् समाजस्य समीपं गतः, यत् ६५ वर्षाणि वा अधिकानि वा २० प्रतिशताधिकजनसंख्यायुक्तं देशं निर्दिशति ।

६५ वर्षाणि वा अधिकवयसः पुरुषाणां संख्या ४,४२७,६८२ आसीत्, यत् महिलासमवयस्कानाम् अपेक्षया ५,५७२,३८० इति न्यूनम् ।

सियोलमहानगरे निवसन्तः वृद्धाः ४,४८९,८२८ इत्येव आगतवन्तः, यत् महानगरात् बहिः तदनुरूपं ५,५१०,२३४ इति आकङ्क्षायाः अपेक्षया न्यूनम्