पूर्वदिने चिकित्साप्रोफेसरानाम् आपत्कालीनसमित्या आगामिसप्ताहे अवकाशदिवसस्य प्रतिज्ञा कृता, प्रशिक्षुवैद्यैः दीर्घकालं यावत् वॉकआउट्-मध्ये तेषां क्लान्तता अत्यन्तं सीमां प्राप्तवती इति दावान् कृतवती इति योन्हाप्-समाचार-संस्थायाः सूचना अस्ति।

द्वितीय उपस्वास्थ्यमन्त्री पार्क मिन्-सू पत्रकारैः उक्तवान् यत्, "चिकित्साप्रोफेसरैः साप्ताहिकदिनस्य अवकाशं ग्रहीतुं निर्णयस्य विषये सर्वकारः खेदं प्रकटयति, तथा च यथानिर्धारितं राजीनामा दातुं प्रतिज्ञां करोति।"

२० फरवरीतः प्रायः १२,००० प्रशिक्षुवैद्याः स्वकार्यस्थलानि त्यक्तवन्तः i चिकित्साछात्राणां संख्यां वर्धयितुं सर्वकारस्य योजनायाः विरोधं कृत्वा प्रमुखचिकित्सालयेषु शल्यक्रियासु अन्यसार्वजनिकचिकित्सासेवासु विलम्बं वा रद्दीकरणं वा कर्तुं बाध्यं भवति।

कनिष्ठवैद्यैः वॉकआउट् इत्यस्य समर्थने चिकित्साप्रोफेसराः गतमासे अपि त्यागपत्रं प्रदत्तवन्तः। पार्कः चिकित्साप्रोफेसरानाम् आग्रहं कृतवान् यत् ते तर्कसंगतेन एकीकृतेन च प्रस्तावेन वार्तामेजस्य समीपं गच्छन्तु, तत्र बोधयन् यत् th सर्वकारेण प्रयत्नाः कृताः, यत्र चिकित्साविद्यालयनामाङ्कनकोटाविस्तारे लचीलतायाः कृते राष्ट्रियविश्वविद्यालयानाम् प्रमुखानां अनुरोधस्य समायोजनं च अन्तर्भवति।

गतसप्ताहे घोषितस्य निर्णयस्य अन्तर्गतं यत् बहुधा सम्झौता इति मन्यते विश्वविद्यालयाः स्वप्रवेशकोटां स्वतन्त्रतया वर्धयितुं अनुमतिं प्राप्नुयुः, यत्र वार्षिकवृद्धेः परिधिः ५० प्रतिशततः शतप्रतिशतपर्यन्तं भवति।

"सर्वकारः चिकित्साप्रोफेसरानाम् आपत्कालीनसमित्या सह मेडिकासमुदायेन सह एकैकं चर्चां कर्तुं मुक्तः अस्ति, संचारं प्राप्तुं प्रयत्नाः च निरन्तरं करिष्यति" इति पार्कः अजोडत्।

यदा केचन प्राध्यापकाः गुरुवासरे पदं त्यक्तुं आरभ्य प्रतिज्ञां कृतवन्तः, सामूहिककार्यवाहीयां राजीनामापत्राणि प्रस्तूय एकमासस्य अनन्तरं, पार्कः पुनः अवदत् यत् th राजीनामाः स्वयमेव संसाधिताः न भविष्यन्ति।

"शिक्षाप्रधिकारिणां मते एतादृशाः कोऽपि प्रसङ्गा नास्ति यत्र राजीनामापत्राणि आधिकारिकतया विश्वविद्यालयेभ्यः प्रसंस्करणार्थं प्रदत्तानि सन्ति" इति द्वितीयः उपस्वास्थ्यमन्त्री अवदत्।