पीएनएन

मुम्बई (महाराष्ट्र) [भारत], जुलाई २: Three M Paper Boards Ltd, मुम्बई-नगरस्य एकः कम्पनी Recycled Paper-based Coated इत्यस्य निर्माणस्य व्यवसाये संलग्नः अस्ति 3 दशकाधिककालात् डुप्लेक्स बोर्डस्य उत्पादाः, 1000 रुप्यकाणि यावत् संग्रहीतुं योजनां कुर्वन् अस्ति। ४० कोटिरूप्यकाणि स्वस्य लघु-मध्यम-उद्यम-आइपीओ-माध्यमेन प्राप्तवन्तः । कम्पनी बीएसई लिमिटेड् (बीएसई एसएमई) इत्यस्य एसएमई मञ्चे स्वस्य सार्वजनिकं अंकं प्रारम्भं कर्तुं अनुमोदनं प्राप्तवती अस्ति। कम्पनीद्वारा उत्पादिताः लेपित-द्वैध-बोर्डाः शतप्रतिशतम् पुनःप्रयुक्त-अपशिष्टकागजात् निर्मिताः सन्ति, ते च पूर्णतया जैव-अपघटनीयाः सन्ति, येन ते विभिन्न-एफएमसीजी-औषध-वस्तूनाम् पैकेजिंग्-करणाय पर्यावरण-अनुकूलः विकल्पः भवन्ति कम्फर्ट सिक्योरिटीज लिमिटेड् अस्य मुद्देः पुस्तकचालनस्य प्रमुखप्रबन्धकः अस्ति ।

कम्पनी आईपीओ-अन्तर्गतं प्रदातुं ५७,७२,००० ताजाः इक्विटी-शेयराः प्रदाति; BSE Limited (BSE SME) इत्यस्य SME Platform इत्यत्र सूचीकृताः भविष्यन्ति

प्रारम्भिक सार्वजनिक प्रस्ताव 1000 रुपये। ४० कोटिरूप्यकाणां ५७,७२,००० इक्विटीशेयरस्य नूतनं जारीकरणं भवति । १० प्रत्येकं । शुद्धार्जनस्य उपयोगः विविधप्रयोजनेषु भविष्यति : 1000 रुप्यकाणि। १४ कोटिरूप्यकाणि पूंजीव्ययस्य दिशि आवंटितानि भविष्यन्ति, यत्र प्लास्टिक-आग्नेय-निम्न-दाब-युक्तस्य बॉयलरस्य क्रयणं भवति, यस्मिन् विद्युत्-उत्पादनार्थं अपशिष्ट-प्लास्टिकस्य उपयोगः भविष्यति, विद्युत्-व्ययस्य च महती न्यूनता भविष्यति तदतिरिक्तं, उत्पादस्य गुणवत्तां वर्धयितुं, प्रीमियममूल्यनिर्धारणं सक्षमं कर्तुं ग्राहकप्राथमिकताभिः सह संरेखणं च कर्तुं Hot & Soft Nip Calendars इत्यस्य अधिग्रहणं भविष्यति। भण्डारणक्षमतां वर्धयितुं कारखानाभवनविस्तारं, उत्पादनवेगं वर्धयितुं शीट्कटरस्य अधिग्रहणं च एतत् धनं समर्थयिष्यति। रु. कार्यपुञ्जाय १० कोटिरूप्यकाणि, 10 कोटिरूप्यकाणि च विनियोजिताः भविष्यन्ति। ७ कोटिरूप्यकाणि अवधिऋणस्य पुनर्भुक्तिं कर्तुं, येन परिचालनं सुचारुरूपेण भविष्यति, नकदप्रवाहप्रबन्धने सुधारः भविष्यति, व्याजव्ययः च न्यूनीकरिष्यते। शेषनिधिः सामान्यनिगमप्रयोजनार्थं निर्गमनव्ययार्थं च उपयुज्यते।

१९८९ तमे वर्षे स्थापितं थ्री एम पेपर बोर्ड्स् लिमिटेड् (पूर्वं थ्री एम पेपर बोर्ड्स् प्राइवेट् लिमिटेड् तथा थ्री एम पेपर मैन्युफैक्चरिंग् कम्पनी प्राइवेट् लिमिटेड इति नाम्ना प्रसिद्धम्), पुनःप्रयुक्तकागज-आधारित-डुप्लेक्स-बोर्ड्-निर्माणस्य व्यवसाये संलग्नानाम् ISO-9001 प्रमाणित-कम्पनीषु अन्यतमम् अस्ति 200 तः 500 GSM पर्यन्तं उत्पादाः खाद्य-पेय-, औषध-प्रसाधन-प्रसाधन-प्रसाधन-उपभोक्तृ-वस्तूनाम् इत्यादिषु उद्योगेषु विविध-पैकेजिंग-अनुप्रयोगेषु उपयुज्यन्ते तथा च घरेलु-अन्तर्राष्ट्रीय-बाजारेषु स्वस्य उच्च-गुणवत्ता-युक्तानि डुप्लेक्स-बोर्ड-कागद-उत्पादानाम् आपूर्तिं करोति

कम्पनीयाः उत्पादाः शतप्रतिशतम् पुनःप्रयुक्तेन अपशिष्टकागजेन निर्मिताः सन्ति, ते च पूर्णतया जैवविघटनीयाः सन्ति । कम्पनी उत्पाद-विकासपक्षे अपि च निर्माणप्रक्रियासु निरन्तरं विविधानि नवीनतानि कर्तुं प्रवृत्ता अस्ति महाराष्ट्रस्य चिपलुन्-नगरे कम्पनीयाः निर्माण-सुविधा ३० एकर्-अधिकक्षेत्रे विस्तृता अस्ति यस्य स्थापिता क्षमता ७२,००० टन-प्रतिवर्षं (TPA) अस्ति तथा च ४ मेगावाट् कैप्टिव्-विद्युत्-संस्थानम् अस्ति तथा च अत्याधुनिक-प्रौद्योगिक्या सुसज्जिता अस्ति वैश्विकगुणवत्तामानकस्य कागदफलकानां निर्माणं यत् सम्पूर्णे विश्वे पैकेजिंगक्षेत्रेषु उच्चगुणवत्तायुक्तमुद्रणकार्यस्य कृते उपयुक्तम् अस्ति। राष्ट्रव्यापीरूपेण २५ तः अधिकानां विक्रेतृणां विशालजालेन सह १५ तः अधिकेषु देशेषु निर्यातसञ्चालनेन च थ्री एम पेपर बोर्ड्स् व्यापकं विपण्यपरिधिं, सशक्तं उद्योगस्य उपस्थितिं च निर्वाहयति