नवीदिल्ली, बुधवासरे सर्वकारेण उक्तं यत्, आपूर्तिं वर्धयितुं प्रयत्नस्य पृष्ठे दिल्ली-इन्दौरयोः थोकविपण्येषु उरादस्य मूल्यं मृदुतां प्रारब्धम् अस्ति तथा च प्रचलति खरिफ-ऋतौ अधिक-वजनस्य सूचनाः।

उरादस्य कवरेजस्य क्षेत्रं अस्मिन् प्रचलति खरीफ-ऋतुस्य जुलै-मासस्य ५ दिनाङ्कपर्यन्तं ५.३७ लक्ष-हेक्टेर्-पर्यन्तं प्राप्तम् अस्ति, यदा तु गतवर्षे ३.६७ लक्ष-हेक्टेर्-क्षेत्रं भवति स्म

उपभोक्तृकार्याणां विभागस्य निरन्तरप्रयत्नानाम् परिणामेण उरादमूल्यानां मृदुत्वं जातम् इति आधिकारिकवक्तव्ये उक्तम्।

उपभोक्तृणां कृते मूल्यानां स्थिरीकरणे केन्द्रसर्वकारस्य सक्रियपरिहाराः कृषकाणां कृते अनुकूलमूल्यसाक्षात्कारं सुनिश्चित्य महत्त्वपूर्णाः अभवन् इति तया अजोडत्।

उत्तमवृष्टेः प्रत्याशायाः कारणात् कृषकाणां मनोबलं वर्धयिष्यति, येन मध्यप्रदेशः, आन्ध्रप्रदेशः, उत्तरप्रदेशः, राजस्थानः, तमिलनाडुः, महाराष्ट्रः इत्यादिषु प्रमुखेषु उराद-उत्पादकराज्येषु उत्तमसस्यस्य उत्पादनं भविष्यति

विज्ञप्तौ उक्तं यत्, "२०२४ तमस्य वर्षस्य जुलै-मासस्य ५ दिनाङ्कपर्यन्तं उराड्-नगरस्य कृते रोपितं क्षेत्रं ५.३७ लक्षं हेक्टेर् यावत् अभवत्, यदा तु गतवर्षस्य तदनुरूपकालस्य ३.६७ लक्षहेक्टेर् क्षेत्रं भवति स्म

९० दिवसीयस्य सस्यस्य अस्मिन् वर्षे स्वस्थं खरिफ-उत्पादनं भविष्यति इति सर्वकारः आशास्ति।

खरिफ-वजन-ऋतुतः पूर्वं नाफेड्, एनसीसीएफ-इत्यादीनां सर्वकारीय-संस्थानां माध्यमेन कृषकाणां पूर्व-पञ्जीकरणे महती गतिः अभवत् एताः एजेन्सीः कृषकाणां कृते उरादस्य क्रयणं करिष्यन्ति।

एते प्रयत्नाः खरिफ-ऋतौ कृषकान् दाल-उत्पादनं प्रति गन्तुं भारतं स्वावलम्बीं कर्तुं प्रोत्साहयितुं सर्वकारस्य रणनीत्याः भागः सन्ति |.

केवलं मध्यप्रदेशे एनसीसीएफ-नाफेड्-माध्यमेन कुलम् ८४८७ उरादकृषकाः पञ्जीकरणं कृतवन्तः ।

इदानीं महाराष्ट्र, तमिलनाडु, उत्तरप्रदेशादिषु अन्येषु प्रमुखेषु उत्पादकराज्येषु क्रमशः २,०३७, १,६११, १६६३ कृषकाणां पूर्वपञ्जीकरणं दृश्यते, येन एतेषु उपक्रमेषु व्यापकभागित्वं सूचयति

नाफेड् तथा एनसीसीएफ द्वारा मूल्यसमर्थनयोजनायाः (पीएसएस) अन्तर्गतं ग्रीष्मकालीन उरादस्य क्रयणं प्रचलति।

एतेषां उपक्रमानाम् फलस्वरूपं २०२४ तमस्य वर्षस्य जुलै-मासस्य ६ दिनाङ्कपर्यन्तं इन्दौर-दिल्ली-विपण्येषु उरादस्य थोकमूल्येषु क्रमशः ३.१२ प्रतिशतं १.०८ प्रतिशतं च न्यूनता अभवत्

आन्तरिकमूल्यानां सङ्गतिं कृत्वा आयातितस्य उरादस्य भूमिमूल्यानि अपि क्षीणप्रवृत्तौ सन्ति इति सर्वकारेण उक्तम्।