अगरतला, ९,२६५ कोटिरूप्यकाणां पूर्वोत्तरगैसजालपरियोजनायाः अन्तर्गतं कार्यं त्रिपुरानगरे आगामिवर्षस्य मार्चमासपर्यन्तं सम्पन्नं भविष्यति इति शुक्रवासरे एकेन अधिकारीणा उक्तम्।

एनईजीजी परियोजनायाः अन्तर्गतं क्षेत्रे गैसस्य आपूर्तिं समन्वययितुं योजनायाः भागरूपेण पूर्वोत्तरराज्यस्य सप्तजिल्हेषु २५३ कि.मी.

"त्रिपुरादेशस्य सप्तजिल्हेषु पूर्वोत्तरगैसग्रिड् (एनईजीजी) परियोजना संयुक्त उद्यमसंस्थायाः- इन्द्रधनसगैस ग्रिड् लिमिटेड् (आईजीजीएल) इत्यनेन क्रियते यस्य पञ्चकम्पनयः- गेल, आईओसीएल, ऑयल, एनआरएल (नुमालीगढ़ रिफाइनरी लिमिटेड) तथा च... ओएनजीसी," राज्यस्य उद्योगवाणिज्यविभागस्य निदेशिका विश्वश्री बी इत्यनेन उक्तम् ।

राज्ये कुल २५३ कि.मी.पाइपलाइनलक्ष्यस्य अधुना यावत् प्रायः १०५ कि.मी २०२५" इति सा अवदत् ।

सा अवदत् यत्, "स्वामिनः प्रमाणीकृतदस्तावेजानां उपलब्धतायाः कारणात् भू-अधिग्रहणस्य क्षतिपूर्ति-देयतायां किञ्चित् विलम्बः जातः। तथापि जिलादण्डाधिकारिणः (डीएम) अस्य विषयस्य समाधानं कृतवन्तः, भुक्तिः च प्रक्रियायां वर्तते।

विश्वश्री इत्यनेन उक्तं यत् एकदा एनईजीजी कार्यरतं जातं चेत् नियमितदबावेन गैसस्य आपूर्तिः सुलभा भविष्यति यत् उद्योगस्य उपयोगाय अथवा विद्युत् उत्पादनसंस्थानानां कृते आवश्यकम् अस्ति।

राज्यसर्वकारेण तैलस्य गैसस्य च अन्वेषणं कर्तुं पञ्चखण्डानां कृते ओएनजीसी इत्यस्य उपक्रमं कृत्वा सार्वजनिकक्षेत्रस्य अनुज्ञापत्रं पूर्वमेव जारीकृतम् अस्ति।

"यदि ओएनजीसी अन्वेषणस्य क्रमेण गैसभण्डारस्य आविष्कारं करोति तर्हि पञ्चसु सम्भाव्यखण्डेषु खननार्थं गन्तुं राज्यात् अनुमतिं याचयिष्यति" इति सा अवदत्।

पूर्वोत्तरराज्ये ८ अरब घनमीटर् गैसस्य भण्डारः अपेक्षितः अस्ति ।