त्रयः दशकाधिकेषु प्रथमवारं सद्यः एव दृष्टस्य विनाशकारीजलप्रलयस्य सामना कर्तुं राज्यसभायां ५६४ कोटिरूप्यकाणां संकुलानाम् घोषणां कृत्वा मुख्यमन्त्री उक्तवान् यत् प्रारम्भिकानुमानेन क्षतिहानिः च सम्पत्तिसस्यानां च १४,२४७ कोटिरूप्यकाणि पारं करिष्यति स्म ।

प्रचण्डवृष्ट्या प्रेरिताः विनाशकारीजलप्रलयः भूस्खलनानि च २०६६ स्थानेषु अभवन् येन अष्टसु अपि मण्डलेषु विशेषतः गोमती-दक्षिणत्रिपुरा-जिल्हेषु विशालभूमौ, मार्गेषु, सेतुषु, विद्युत्-अन्तर्गत-संरचना-मत्स्यपालन-पशुसम्पदां, गृहेषु, भवनेषु च सस्यानां क्षतिः अभवत्

१९ तः २४ अगस्तपर्यन्तं विनाशकारीजलप्रलयस्य भूस्खलनस्य च कारणेन वर्धितानां अपूर्वपरिस्थितीनां सामना कर्तुं राज्याय प्रचण्डचुनौत्यस्य सामना कर्तव्यः अस्ति।

षड्सदस्यीयः अन्तरमन्त्रालयस्य केन्द्रीयदलः (IMCT) गतसप्ताहे चतुर्दिनानि यावत् सर्वाधिकं प्रभावितानां गोमती, सेपाहिजाला, खोवाई, दक्षिणत्रिपुरा जिल्हेषु भ्रमणं कृत्वा बाढक्षतिहानियोः आकलनं कृतवान्।

गृहमन्त्रालयस्य (MHA) संयुक्तसचिवः (विदेशीयविभागः) बी.सी.जोशी इत्यस्य नेतृत्वे IMCT इत्यनेन अत्र सर्वैः वरिष्ठैः अधिकारिभिः सह सम्पत्ति-सस्यानां क्षति-हानि-विषये चर्चां कर्तुं अनेकाः सभाः अपि कृताः |.

अधिकारिणः अवदन् यत् त्रिपुरे जलप्रलयस्य क्षतिः, हानिः च इति विषये आईएमसीटी केन्द्रसर्वकाराय प्रतिवेदनं प्रस्तौति।

राज्यस्य धलाईमण्डले हिंसाग्रस्तस्य गण्डा ट्विसाक्षेत्रस्य कृते २३९.१० कोटिरूप्यकाणां संकुलस्य घोषणां कुर्वन् मुख्यमन्त्री अवदत् यत् अस्य कोषस्य उपयोगः मार्केट् परिसरस्य, दुकानानां, मार्गाणां, अस्पतालस्य, विद्यालयस्य, क्रीडासंरचनायाः, गोदामस्य च पुनर्निर्माणार्थं भविष्यति स्थानीयजनानाम् लाभः।

७ जुलै दिनाङ्के आदिवासीछात्रस्य परमेश्वर रेङ्गस्य मृत्योः अनन्तरं १३० स्थाने स्थिते मिश्रितजनसंख्यायुक्ते गण्डा ट्विसाक्षेत्रे (धालाईमण्डले) ४० तः अधिकानि गृहाणि, ३० दुकानानि, बहूनां वाहनानि, विविधानि सम्पत्तिः च दग्धाः क्षतिग्रस्ताः च अभवन् अगरतलातः कि.मी.

आक्रमणकारिणः पशून् विविधान् लघुपशून् अपि न मुक्तवन्तः

जातीयहिंसायाः आरम्भात् कतिपयान् सप्ताहान् यावत् १४५ परिवारानां ५०० पुरुषाः, महिलाः, बालकाः च एकस्मिन् विशेषशिबिरे आश्रयं गृहीतवन्तः ।

त्रिपुरा-मानवाधिकार-आयोगेन गण्डा-ट्विसा-नगरे जातीयहिंसायाः विषये अपि आघातः, निराशा च प्रकटितः, पुलिस-महानिदेशकं, धलाई-मण्डलस्य जिलादण्डाधिकारिणं च सूचनां प्रदत्तम् इति अधिकारिणः अवदन्।

त्रिपुरा उच्चन्यायालयस्य सेवानिवृत्तस्य न्यायाधीशस्य स्वपनचन्द्रदासस्य नेतृत्वे त्रिसदस्यीयः अधिकारपरिषदः अवदत् यत् मानवअधिकारस्य उल्लङ्घनस्य निवारणे लोकसेवकानां पक्षतः निष्क्रियता वा लापरवाही वा अपि कार्यवाहीयोग्या अस्ति, अतः सूचनाः अपि कार्यवाहीयोग्याः सन्ति अग्रे कार्यानुष्ठानार्थं प्रारम्भिकप्रतिवेदनं प्रस्तूय जारीकृतम्।