पीएम मोदी इत्यनेन सह समागमे सीएम साहा इत्यनेन दक्षिणत्रिपुरादेशस्य बेलोनियातः बाङ्गलादेशस्य फेनीपर्यन्तं नूतनरेलमार्गस्य अनुरोधः कृतः, यत् 'मैत्रीसेतुः' इत्यस्य उपयोगेन द्वयोः देशयोः मध्ये वाहनस्य आवागमनस्य आरम्भः।

अगरतलानगरस्य मुख्यमन्त्रीकार्यालयस्य एकः अधिकारी अवदत् यत् सी.एम.साहा इत्यनेन एमबीबी-विमानस्थानकं अन्तर्राष्ट्रीयविमानस्थानकत्वेन घोषयित्वा एकरेखायाः द्विरेखारेलमार्गे परिवर्तनस्य, अगरतलायां 'अगर' (वृक्षस्य) अन्तर्राष्ट्रीयव्यापारस्य, शोधकेन्द्रस्य च स्थापनायाः अपि आग्रहः कृतः।

सीएम साहा इत्यनेन सबरूम (त्रिपुरा)-रामगढ-चटगाँव (बाङ्गलादेश) तथा सबरूम-रामगढ-मोङ्गला मार्गः पारगमनस्य, ट्रांस-शिपमेण्टस्य च प्रोटोकॉलमार्गरूपेण समावेशस्य अपि आग्रहः कृतः।

त्रिपुरा-सीएमः केन्द्रीयरक्षामन्त्री राजनाथसिंहः, केन्द्रीयस्वास्थ्य-परिवारकल्याणमन्त्री जे.पी.

सीएम साहा इत्यनेन जे.पी.नड्डा इत्यनेन त्रिपुरायां एम्स-सदृशं संस्थानं स्थापयितुं अनुरोधः कृतः, धलाई-मण्डलस्य कुलाई-नगरे अन्यः चिकित्सा-महाविद्यालयः, निर्बाध-राष्ट्रीय-एम्बुलेन्स-सेवाः निरन्तरं कर्तुं एकवारं विशेष-अनुदानं, क्षेत्रीय-वृद्धारोग-केन्द्र-परियोजनायाः विस्तारः च।