अगरतला- भाजपा त्रिपुरायां लोकसभासीटद्वयं धारयति स्म, यत्र तस्याः उम्मीदवाराः भारतखण्डस्य उम्मीदवाराः विशालान्तरेण पराजितवन्तः।

पूर्वमुख्यमन्त्री बिप्लवकुमारदेबः त्रिपुरापश्चिमलोकसभासीटात् स्वस्य निकटतमप्रतिद्वन्द्वी त्रिपुराप्रदेशकाङ्ग्रेससमितेः अध्यक्षा आशीषकुमारसाहां ६,११,५७८ मतैः पराजितवान्।

राज्यसभासांसदः ८,८१,३४१ मतं प्राप्तवान्, साहा २,६९,७६३ मतं प्राप्तवान् ।

२०१९ तमे वर्षे भाजपायाः प्रतिमा भौमिकः ५,७३,५३२ मतान्तरेण त्रिपुरापश्चिमसीटं जित्वा विजयी अभवत् ।

टिपरा मोथा संस्थापक प्रद्योत देब्बर्मा इत्यस्य भगिनी देब्बरमनः त्रिपुरा पूर्वलोकसभासीटं स्वसमीपस्थं प्रतिद्वन्द्वी भाकपा-पक्षस्य राजेन्द्र रेङ्गं ४,८६,८१९ मतैः पराजयित्वा विजयं प्राप्तवती।

कृतिदेवी ७,७७,४४७ मतं प्राप्तवती, रेआङ्ग् २,९०,६२८ मतं प्राप्तवान् ।

केसरशिबिरस्य प्रत्याशी रेबती त्रिपुरा पञ्चवर्षपूर्वं ४.५ लक्षाधिकमतैः एतत् आसनं जित्वा आसीत् ।

दलस्य भूस्खलितविजयस्य विषये भाजपाप्रदेशाध्यक्षः राजिबभट्टाचार्यः अवदत् यत् येषां जनाः प्रधानमन्त्री नरेन्द्रमोदीविषये विश्वासं कुर्वन्ति ते केसरपक्षाय मतदानं कृतवन्तः।

"टिपरा मोथा इत्यस्य गठबन्धनसर्वकारे सम्मिलितस्य अनन्तरं भाजपा राज्यस्य राजनैतिकपरिदृश्ये स्वस्य धारणाम् सुदृढां कृतवती अस्ति" इति सः अवदत्।

साहा इत्यनेन दावितं यत् काङ्ग्रेसेन संसदीयसीटयोः पुनः मतदानस्य आग्रहः कृतः "यतोहि मतदानदिने बहवः मतदातारः मतदानं कर्तुं न शक्तवन्तः परन्तु निर्वाचनआयोगः ध्यानं न दत्तवान्" इति

"अद्य अस्माकं बहवः गणना एजेण्ट्-जनाः भाजपा-समर्थकैः जनानां गणना-भवनात् बहिः क्षिप्ताः। रिटर्निंग्-अधिकारिणा अस्माकं गणना-एजेण्ट्-जनानाम् समुचितसुरक्षा न प्रदत्ता" इति काङ्ग्रेस-अभ्यर्थी अवदत्।