सिपाहिजाला (त्रिपुरा) [भारत], यतो हि त्रिपुरा-सर्वकारः निजी-संस्थाभिः सह सहकारेण व्यावसायिक-परिमाणेन तैल-ताडस्य उत्पादनं प्रति प्रयत्नाः कुर्वन् अस्ति, तथैव विशाल-ताड-नर्सरी-मध्ये ७०० हेक्टेर्-अधिक-क्षेत्रे समाप्तसस्यस्य प्रायः एकलक्ष-रोपाः रोपिताः भविष्यन्ति | . अगस्तमासपर्यन्तं राज्ये सर्वत्र भूमिताडस्य नर्सरी सिपाहिजालामण्डलस्य जुमेर्धेपा इत्यत्र आसीत् । अत्र कुलम् ५४ कर्मचारीः पालिरूपेण कार्यं कुर्वन्तः सन्ति । उर्वरकस्य सिञ्चनार्थं, पादपानां जलप्रदानार्थं, तृणच्छेदनार्थं च पृथक् पृथक् दलाः नियोजिताः सन्ति । ए.एन.आइ इत्यनेन सह वार्तालापं कुर्वन् नर्सरी-प्रभारी श्रमिकः उत्तमदेबनाथः अवदत् यत्, “प्रथमे चरणे प्रतिदिनं १५ जनाः अत्र कार्यं कुर्वन्ति स्म ।पश्चात् अतिरिक्ताः १ जनाः कार्यं कुर्वन्ति स्म ।“ बीजानां अंकुरणार्थं प्रायः एकवर्षं यावत् समयः अभवत् तदनन्तरं पोलिथीनपुटम् आनयत् बीजानि च प्रारम्भे छायायुक्ते क्षेत्रे वर्धितानि पश्चात् प्राकृतिकं प्रति स्थानान्तरितानि अधुना एते वनस्पतयः कृषिक्षेत्रे रोपणार्थं सज्जाः सन्ति।देबनाथस्य मतेन एकलक्षं रोपं निर्मितम् the nursery will be planted on 700 hectares more land around state बीजानां द्वितीयः खेपः आगमिष्यति,'' इति देबनाथः एएनआई इत्यस्मै अवदत् इदानीं राज्यस्य अन्तः उत्पादानाम् संसाधनार्थं त्रिपुरायां उच्चप्रौद्योगिकीयुक्तौ यूनिटौ स्थापिताः सन्ति प्राइवेट् लिमिटेड् इत्यस्य लिङ्क् एजेन्सीरूपेण नियुक्तिः कृता इति त्रिपुरायाः उद्यानविभागस्य अधिकारी एएनआई इत्यस्मै अवदत्। एतयोः निकाययोः कृषकाणां कृते ताडतैलस्य कृषिस्य गारण्टीकृतलाभः प्राप्यते । Are aware about.घोषितमूल्ये पुनः क्रयणस्य आश्वासनं एकः शीर्षाधिकारी अवदत् यत् राज्ये तैलताडप्रसंस्करण-इकायानां स्थापनायाः अनुमतिः द्वयोः कम्पनयोः प्राप्ता अस्ति। एताः एककाः प्राथमिकतैलनिष्कासन-एककरूपेण कार्यं करिष्यन्ति तथा च एतेभ्यः एककेभ्यः प्राप्तं समाप्तं उत्पादं शोधनालयेभ्यः प्रेषितं भविष्यति। सम्प्रति गोदरेज एग्रोवेट् धालाई, उनाकोटी, उत्तरत्रिपुरा जिल्हेषु अन्तर्गतेषु क्षेत्रेषु कार्यं कुर्वन् अस्ति, पतञ्जलिः त्रिपुरायाः अवशिष्टेषु पञ्चसु मण्डलेषु कार्यं कुर्वन् अस्ति अहं कार्यं करोमि। अद्यावधि १३० हेक्टेर् भूमिषु वृक्षाः रोपिताः इति अधिकारी अवदत्।