अहेमदाबाद (गुजरात) [भारत], अद्य पूर्वं अहेमदाबादनगरे गृहीताः चत्वारः इस्लामिक स्टेट् (आईएसआईएस) आतङ्कवादिनः यहूदीजनाः, ईसाईजनाः तथा च भारतीयजनतापक्षस्य तथा राष्ट्रीयस्वयंसेवकसङ्घस्य सदस्येभ्यः पाठं शिक्षितुम् इच्छन्ति स्म, गुजरातस्य आतङ्कवादविरोधीदले इति सोमवासरे। गुजरात एटीएस इत्यनेन उक्तं यत्, श्रीलङ्कादेशस्य चतुर्णां ISIS आतङ्कवादिनां कृते बरामदवस्तूनाम् परीक्षणस्य अनुसारं, एतत् प्रकाशितं यत् "निषिद्ध आतङ्कवादीसङ्गठने इस्लामिक स्टेट् (IS) सम्मिलितुं, अनुसरणं कर्तुं तेषां प्रतिबद्धतां दर्शयन्तः प्रमाणानि सन्ति अबू बकर बगदादी इत्यनेन दर्शितः मार्गः मुस्लीसमुदायस्य विरुद्धं अत्याचारं कुर्वन्तः आक्रमणकारिणः पाठं शिक्षयन्ति, तथैव यहूदीनां, ईसाईनां, th BJP-RSS इत्यस्य सदस्यानां च पाठं शिक्षयन्ति चत्वारः अभियुक्ताः मोहम्मद नुसरथः, मोहम्मद फारिसः, मोहम्मदः रसदीनः, मोहम्मदनफ्रान् च इति परिचयः कृतः अस्ति । सर्वे श्रीलङ्कादेशस्य नागरिकाः निवासिनः च सन्ति इति ए.टी. गुजरात एटीएस इत्यनेन अपि उक्तं यत् बरामदवस्तूनाम् अपि ज्ञातं यत् चत्वारः आईएसआई आतङ्कवादिनः इस्लामिक स्टेट् (आईएस) इत्यस्य बैनरेण भारते कस्मिन्चित् स्थाने आतङ्कवादी आक्रमणं कर्तुं षड्यन्त्रं कृतवन्तः, ते अहमदाबादं आगमिष्यन्ति। आतङ्कविरोधी एजेन्सी अपि अवदत् यत्, मोहम्मद नुसरथः अपि पाकिस्तानस्य वैधवीजां धारयति। पिस्तौलं, गोलाबारूदं, एकः कृष्णवर्णीयः ध्वजः च युक्तः गुलाबीवर्णीयः पार्सलः अपि तेषां कब्जेतः प्राप्तः गुजरातस्य डीजीपी विकाससहायः अवदत् यत् एते चत्वारः आतङ्कवादिनः चेन्नैतः अहेम्बदाबाद-नगरं गच्छन्त्याः विमानयाने आरुह्य आगतवन्तः। "दक्षिणतः आगच्छन्तानाम् यात्रिकाणां th सूचनानां सूचीं च विश्लेषितं कृत्वा गिरफ्ताराः कृताः"। "तेषां चत्वारः अपि ISIS विचारधाराद्वारा पूर्णतया कट्टरपंथीः सन्ति तथा च ते आतङ्कवादी आक्रमणं कर्तुं भारतं आगन्तुं गच्छन्ति। सूचनानुसारं, ते रेलमार्गेण वा विमानेन वा मे 18 वा 19 दिनाङ्के अहमदाबादं गन्तुं गच्छन्ति स्म। टीमः आसीत् formed and strategy was created based on the information received दक्षिणतः आगच्छन्तीनां रेलयानानां विमानयानानां च विश्लेषणं कृतम् ते सर्वे चेन्नईतः अहमदाबादं प्रति एकस्मिन् एव पीएनआर सं पुष्टिः" इति गुजरादेशस्य डीजीपी अवदत्।