हैदराबाद, तेलङ्गाना मुख्यमन्त्री ए रेवन्थ रेड्डी सोमवासरे उक्तवान् यत् राज्ये युवानां कौशलस्य उन्नयनार्थं कौशलविश्वविद्यालयस्य स्थापना भविष्यति यत् तेषां रोजगारस्य अवसरेषु सुधारः भवति।

कौशलविकासविषये अधिकारिभिः उद्योगप्रतिनिधिभिः च सह समागमं कृत्वा रेड्डी इत्यनेन आग्रहः कृतः यत् अस्मिन् मासस्य समाप्तेः विधानसभायाः बजटसत्रस्य आरम्भात् पूर्वं एकस्मिन् वा द्वौ वा दिवसौ कौशलविश्वविद्यालयस्य स्थापनायाः प्रस्तावैः सह प्रतिवेदनं प्रस्तूयताम्।

प्रस्तावानां परीक्षणानन्तरं २४ घण्टानां अन्तः सर्वकारः समुचितं निर्णयं करिष्यति इति आधिकारिकविज्ञप्तिः तस्य उद्धृत्य उक्तम्।

सीएमः अधिकारिभिः सह प्रस्तावितस्य कौशलविश्वविद्यालयस्य बोर्डस्य गठनस्य विषये चर्चां कृत्वा अस्थायीमण्डलस्य निर्माणस्य निर्णयः कृतः इति उक्तम्।

मुख्यमन्त्री विश्वविद्यालये प्रदत्तानां पाठ्यक्रमानाम्, पाठ्यक्रमस्य पाठ्यक्रमस्य, औद्योगिक-आवश्यकतानां, युवानां कृते रोजगार-अवकाशानां च खाका कल्पयितुं अधिकारिभ्यः आह।

सभायां निर्णयः अभवत् यत् उद्योगविभागेन शिक्षाविभागेन सह समन्वयेन उद्योगनेतृभिः सह संलग्नाः भूत्वा कौशलविश्वविद्यालयस्य स्थापनायाः कार्ययोजना कल्पनीयाः।

अन्येषु महत्त्वपूर्णनिर्णयेषु उद्योगः माङ्गल्याः आकलने, पाठ्यक्रमविकासे, कौशलप्रशिक्षणे च प्रमुखभूमिकां निर्वहति, तथैव इण्टर्न्शिप्-प्रस्तावः, आवश्यकनियामक-अनुमोदनानां सुविधां, भूमि-भवनानि च प्रदातुं सर्वकारः च प्रमुखा भूमिकां निर्वहति

सीएम इत्यनेन अधिकारिभ्यः अपि निर्देशः दत्तः यत् कौशलविश्वविद्यालयस्य स्थापना सर्वकारस्य निजीक्षेत्रस्य च साझेदारीरूपेण करणीयम् अथवा केवलं सर्वकारेण एव उत्तरदायित्वं ग्रहीतव्यम् इति परीक्षितव्यम् इति विज्ञप्तौ उक्तम्।