यतः राज्यस्य गठनस्य १० वर्षाणि पूर्णानि भविष्यन्ति, अतः सोमवासरे राज्यसचिवालये मुख्यमन्त्री ए.

राज्यस्य निर्माणे प्रमुखां भूमिकां निर्वहन्तीं सोनिया गान्धीं आमन्त्रयितुं अभिनन्दितुं च प्रस्तावम् अयच्छत् ।

मन्त्रिणां पोङ्गुलेटी श्रीनिवास रेड्डी, डी. श्रीधर बाबू च मन्त्रिमण्डलस्य बैठक्याः अनन्तरं मीडियाव्यक्तिभ्यः अवदन् यत् लोकसभनिर्वाचनस्य आदर्शाचारसंहिताम् अवलोक्य सर्वकारः भारतस्य निर्वाचनआयोगाय पत्रं लिखित्वा उत्सवस्य आयोजनस्य अनुमतिं याचयिष्यति।

राज्यस्य फॉर्मेटिओ कृते ये सर्वे कार्यं कृतवन्तः तेषां कृते अपि अभिनन्दनं कर्तुं सर्वकारः योजनां करोति।

अन्यस्मिन् प्रमुखे निर्णये मन्त्रिमण्डलेन आगामि-खरीफ-ऋतुतः कृषकैः संवर्धितानां उत्तमतण्डुलानां कृते ५०० रुप्यकाणां बोनस-प्रति-क्विन्टल-रूप्यकाणां दानाय संकल्पः कृतः तया कृषकान् सुपर-फिन्-प्रकारस्य धानस्य कृषिं वर्धयितुं प्रोत्साहयितुं निर्णयः कृतः। रब खाद्यधान्यानां क्रयणं शीघ्रं कर्तुं मन्त्रिमण्डलेन अपि निर्णयः कृतः ।

कृषकाणां कृते सुचारुतया क्रयणं सुनिश्चित्य जिलाधिकारीभ्यः पूर्णं दायित्वं न्यस्तम् अस्ति।

अऋतुवृष्ट्या सिक्तं धानं न्यूनतमसमर्थनमूल्येन (MSP) अपि क्रयणं भविष्यति।

राज्यस्य केषुचित् भागेषु अऋतुवृष्ट्या कृषकाणां हानिः गणयितुं सम्बन्धिताधिकारिणः कथिताः सन्ति। मन्त्रिणः अवदन् यत् th सर्वकारेण पूर्वमेव सम्पूर्णे stat मध्ये ३५ लक्षं मेट्रिकटनं धान्यं क्रीतवान् अस्ति तथा च त्रयाणां दिवसानां अन्तः कृषकलेखेषु धनं जमा कृतम् अस्ति। ते दावान् कृतवन्तः यत् th काङ्ग्रेससर्वकारेण thre दिवसेषु भुक्तिं कृत्वा नूतनः अभिलेखः स्थापितः।

मन्त्रिमण्डलेन नकलीबीजानां विक्रयणं निवारयितुं कठोरपरिहाराः कर्तुं निर्णयः कृतः । खरिफस्य ऋतुः शीघ्रमेव आरभ्यत इति कारणेन कृषकाणां बीजानां, उर्वराणां, अन्येषां आवश्यकतानां च भण्डारं सज्जं स्थापयितुं अधिकारिभ्यः निर्देशः दत्तः।

तया सर्वकारीयविद्यालयानाम् आधारभूतसंरचनायाः उन्नयनार्थं ६०० कोटिरूप्यकाणां आवंटनं अनुमोदितम्। अम्मा आदर्शविद्यालययोजनायाः माध्यमेन विद्यालयानां परिपालनं स्वसहायकसमाजानां कृते समर्पितं अस्ति।

मन्त्रिमण्डलेन निर्वाचनआयोगस्य निर्देशानुसारं आपत्कालीनस्य तात्कालिकप्रकृतेः च विषयेषु चर्चा कृता, यया रविवासरे मन्त्रिमण्डलस्य बैठक्याः सशर्तं ना इति दत्तम्। तया स्पष्टं कृतम् आसीत् यत् हैदराबादस्य कमो राजधानी, सस्यऋणमाफी च सम्बद्धाः विषयाः लोकसभानिर्वाचनस्य समाप्तिपर्यन्तं स्थगिताः भविष्यन्ति।

शनिवासरे निर्धारितं मन्त्रिमण्डलस्य बैठकं निर्वाचनआयोगात् तस्य अनुमतिः न प्राप्ता इति कारणेन स्थगितम्।