हैदराबाद, तेलङ्गानादेशस्य मेडकमण्डले एकस्मिन् सरकारीविद्यालये संलग्नस्य बालिकानां छात्रावासस्य छात्राणां कृते प्रातःभोजने मंगलवासरे एकः कृकलासः प्राप्तः इति एकः अधिकारी अवदत्।

प्रातःभोजनं खादितवन्तः १७ छात्राः रामायम्पेटमण्डले प्राथमिकस्वास्थ्यकेन्द्रे नीताः, तेषु उदरवेदनायुक्तौ छात्रौ अन्यस्मिन् चिकित्सालये स्थानान्तरितौ। शेषाः १५ छात्राः स्वास्थ्यकेन्द्रात् मुक्ताः इति ते अवदन्।

मेडकजिल्लाशैक्षिकपदाधिकारी (डीईओ) अवदत् यत् प्रातःभोजने "कृकलासः प्राप्तः" इति कारणेन एकः पाककर्त्ता सहायकपाककर्तुः च कथितप्रमादस्य कारणेन समाप्तौ।

छात्राः खाद्यविषाक्ततायाः कारणेन रोगाक्रान्ता इति कथयन् मीडियाखण्डे प्रकाशितानि प्रतिवेदनानि डीईओ अङ्गीकृतवान्।

अस्य विषयस्य जिज्ञासां कृत्वा डीईओ जिलाधिकारी सहित उच्चाधिकारिभ्यः प्रदत्तस्य प्रतिवेदने अवदत् यत् यदा छात्रेभ्यः उपमा परोक्षितः तदा एकस्य छात्रस्य प्रातःभोजने "कृकलासः" दृष्टः।

तत्क्षणमेव परिचर्याकर्ता सर्वेभ्यः छात्रेभ्यः भोजनं त्यक्तुं निर्देशं दत्तवान् ततः परिचर्याकर्ता १७ छात्रान् ये पक्वान्नं खादितवन्तः तेषां समीपस्थं रामायम्पेट्-नगरस्य प्राथमिकस्वास्थ्यकेन्द्रं प्रति नीतवान्।

पश्चात् ७० छात्राः अपि जाँचार्थं स्वास्थ्यकेन्द्रं नीताः।

वैद्यः सर्वेषां छात्राणां परीक्षणं कृत्वा षड्घण्टापर्यन्तं निरीक्षणे स्थापिताः यत् वमनं, शिथिलगतिः, उच्चज्वरः इत्यादीनि लक्षणानि सन्ति वा येन अन्नविषस्य सूचनं भविष्यति। परन्तु एतादृशाः लक्षणाः न दृष्टाः इति प्रतिवेदने उक्तम्।

डीईओ-संस्थायाः प्रतिवेदने उक्तं यत्, "उदरवेदनाया: पीडितौ छात्रौ विहाय शेषाः सर्वे १५ छात्राः चिकित्सालयात् मुक्ताः। उभौ छात्रौ मेडक्-नगरस्य जिलामुख्यालय-अस्पताले स्थानान्तरितौ।

इदानीं संगरेड्डी-मण्डलस्य राज्यसञ्चालितस्य अभियांत्रिकी-महाविद्यालयस्य छात्रावासस्य भोजनालये पक्वस्य भोजनस्य पात्रेण मूषकः द्रुतं गच्छन् इति कथितः एकः भिडियो मंगलवासरे सामाजिकमाध्यमेषु वायरल् अभवत्।

सङ्गरेड्डी-मण्डलस्य एकः अधिकारी मीडिया-सञ्चारमाध्यमेन अवदत् यत् केचन छात्राः तस्य भिडियो-प्रसारणस्य अनन्तरं ते निरीक्षणार्थं संस्थानं गत्वा तथ्यस्य सत्यापनं कुर्वन्ति स्म।