मुख्यमन्त्री उक्तवान् यत् एतादृशेषु भिडियोषु १.५ निमेषतः २ निमेषपर्यन्तं चलच्चित्रस्य तारकाः दृश्यन्ते, येषां कृते चलच्चित्रनिर्मातारः शूटिंग् कृते अनुमतिं याचन्ते अथवा सिनेमाटिकटस्य दरं वर्धयितुं सर्वकारस्य समीपं गच्छन्ति।

तेलङ्गाना-मादकद्रव्यविरोधी ब्यूरो, तेलङ्गाना-साइबर-सुरक्षा-ब्यूरो च नूतनानां वाहनानां ध्वजं कृत्वा सः एतत् घोषणां कृतवान् ।

मुख्यमन्त्री शोचति स्म यत् चलचित्रव्यक्तित्वं स्वसामाजिकदायित्वं न निर्वहन्ति।

“यदा भवतः नूतनानि चलच्चित्राणि प्रदर्शितानि भवन्ति तदा भवन्तः टिकटदरं वर्धयितुं GOs कृते सर्वकारे आगच्छन्ति परन्तु मम सर्वकारः अनुभवति यत् भवन्तः साइबरअपराधः, मादकद्रव्यस्य दुरुपयोगः इत्यादीनां सामाजिकसमस्यानां नियन्त्रणार्थं स्वस्य सामाजिकदायित्वं न निर्वहन्ति” इति सः अवदत्।

सः अधिकारिभ्यः पृष्टवान् यत् यदि चलच्चित्रव्यक्तिकाः टिकटदरवर्धनार्थं अनुरोधं कृत्वा सर्वकारस्य समीपं गच्छन्ति तर्हि तेभ्यः मादकद्रव्यनियन्त्रणस्य, साइबरअपराधस्य च विषये सम्बन्धितचलच्चित्रस्य तारकाभिः सह भिडियो निर्मातुं कथनीयम्।

“एषा पूर्वशर्तः । अहं मम अधिकारिभ्यः स्पष्टानि निर्देशानि ददामि। ते कियत् विशालाः भवेयुः, यदि ते अस्मान् अनुरोधं कृत्वा आगच्छन्ति तर्हि तेभ्यः सार्धनिमेषतः द्वौ निमेषौ यावत् एकस्यैव चलच्चित्रस्य तारकाः दृश्यन्ते इति भिडियो निर्मातुं प्रार्थयितव्यम्” इति सः अवदत्।

सः सुझावम् अयच्छत् यत् चलच्चित्रस्य शूटिंग् कृते अनुमतिः अपि एतादृशी एव पूर्वशर्तः प्रवर्तनीया ।

सः उल्लेखितवान् यत् हैदराबाद-नगरे परिसरे च अनेकेषां चलच्चित्रस्य शूटिंग् भवति, विशेषतः साइबरबाद-राचाकोण्डा-पुलिस-आयुक्तानां सीमायाः अन्तर्गतम् ।

मुख्यमन्त्री उक्तवान् यत् सामाजिकसमस्यानां विषये ये विडियो निर्मान्ति तेभ्यः एव आवश्यकाः सुविधाः प्रदत्ताः भवेयुः। सः अवदत् यत् समाजाय पुनः दानं चलच्चित्रव्यक्तित्वस्य दायित्वम् अस्ति।

औषधस्य धमकी, साइबरसुरक्षा च समाजस्य नाशं कुर्वन्ति इति वदन् सः समाजस्य उद्धारः सिने उद्योगस्य दायित्वम् इति अवदत्।

समाजे जागरूकतां जनयितुं अभियाने भागं ग्रहीतुं मादकद्रव्यनियन्त्रणस्य विडियो निर्मातुं स्वेच्छया अग्रे आगत्य मेगास्टार चिरंजीवीं धन्यवादं दत्तवान्।

मुख्यमन्त्री राज्यस्य सर्वेषां सिनेमागृहाणां प्रबन्धनाय अपि निर्देशं दत्तवान् यत् चलच्चित्रस्य प्रदर्शनात् पूर्वं मादकद्रव्यनियन्त्रणस्य, साइबरअपराधस्य च विषये निःशुल्कं भिडियाः अनिवार्यतया प्रदर्शयन्तु।

सः सूचना-जनसम्पर्क-पुलिसविभागेभ्यः चलच्चित्रव्यक्तित्वस्य, सिनेमागृहप्रबन्धनस्य च सभां आहूय तेषां समक्षं सर्वकारीयप्रस्तावम् आहूय आहूतवान्। तदनन्तरं तेषां सह सभां कृत्वा सर्वकारस्य चिन्तनं तस्य नीतिं च व्याख्यास्यति इति सः अवदत् ।

रेवन्थ रेड्डी इत्यनेन पुलिसविभागस्य कर्तव्यस्य प्रभावी निर्वहनार्थं सर्वं समर्थनस्य आश्वासनं दत्तम्। सः अपराधानां जाँचार्थं साइबरक्राइम्-दलस्य सर्वः प्रशंसा आसीत् ।

सः मादकद्रव्याणां वर्धमानस्य त्रासस्य विषये चिन्ताम् उक्तवान्, एतेन परिवाराः समाजः च नाशः भवति इति च अवदत्।

सः अवदत् यत् मादकद्रव्यस्य व्यसनिनः गञ्जायाः (भाङ्गस्य) प्रभावेण अपराधं कुर्वन्ति। बालकानां विरुद्धं हिंसायाः वर्धनस्य मुख्यकारणं मादकद्रव्याणि सन्ति ।

मुख्यमन्त्री उक्तवान् यत् मादकद्रव्यनियन्त्रणाय प्रभावीरूपेण कार्यं कुर्वन्तः अधिकारिणः सर्वकारः पदोन्नतिं दास्यति। अस्मिन् विषये विधानसभायां वादविवादस्य अनन्तरं विधेयकं पारितं भविष्यति।

सः युवानः मादकद्रव्यस्य व्यसनिनः न भवेयुः, समस्यानां, आव्हानानां च निवारणाय बलवन्तः भवेयुः इति आह्वानं कृतवान् ।