करीमनगर (तेलाङ्गाना) [भारत], तेलङ्गानादेशस्य करीमनगरनगरे शुक्रवासरे माओवादीदम्पती पुलिसस्य समक्षं आत्मसमर्पणं कृतवन्तः इति पुलिसेन उक्तम्।

थिक्का सुष्मिता उर्फ ​​चैथे, मडकम धुला उर्फ ​​धुला इति पहिचानं कृतं दम्पती करीमनगरपुलिस आयुक्त अभिषेकमोहन्त्यस्य समक्षं आत्मसमर्पणं कृतवान्। तस्य शिरसि ४ लक्षरूप्यकाणां पुरस्कारः स्थापितः ।

"अद्य एकः माओवादी दम्पती आत्मसमर्पणं कृतवान्। ते माओवादी विचारधारायां आकृष्टाः आसन्। ते तस्मात् बहिः आगन्तुं निश्चयं कृतवन्तः यतः तेषां कृते कठिनं जातम्। तेषां ज्ञातं यत् आन्दोलनं दुर्बलं भवति...ते चिन्तयन्ति स्म यत् मुख्यधारासमाजः तेषां It would be इति स्वीकुर्यात् better for this इति करीमनगरपुलिसआयुक्तः अभिषेकमोहन्टी एएनआई इत्यनेन सह वार्तालापं कुर्वन् अवदत्।

थिक्का सुष्मिता तेलङ्गानादेशस्य हानमकोण्डामण्डलस्य हसनपार्थिग्रामस्य निवासी अस्ति, तस्याः पतिः मदकमधूला छत्तीसगढस्य सुक्मामण्डलस्य निवासी अस्ति

ते २०१५ तमे वर्षे माओवादीसमूहे सम्मिलिताः, अनन्तरं २०२० तमे वर्षे विवाहं कृतवन्तः ।किन्तु अन्ततः सः माओवादीसिद्धान्तान् स्वस्य कृते उपयुक्तान् न ज्ञात्वा आत्मसमर्पणं कर्तुं निश्चितवान्

माओवादः साम्यवादस्य एकं रूपम् अस्ति । सशस्त्रविद्रोहस्य, जनसङ्घटनस्य, सामरिकगठबन्धनस्य च संयोजनेन राज्यशक्तिं ग्रहीतुं सिद्धान्तः अस्ति । माओवादिनः राज्यसंस्थानां विरुद्धं प्रचारस्य, मिथ्यासूचनायाः च उपयोगं स्वस्य विद्रोहसिद्धान्तस्य अन्यघटकरूपेण अपि कुर्वन्ति ।