बाबरः ४२ गेन्दस्य ७५ रनस्य स्कोरं कृतवान्, रिजवानः ३८ गेन्दस्य ५६ रनस्य विस्फोटं कृतवान् यतः पाकिस्तानः १७ ओवरेषु १८१/४ रनस्य स्कोरं प्राप्तवान् यतः शाहीन आफ्रीडी इत्यनेन चतुर्णां ओवरेषु ३-१४ इति तेजस्वी आकङ्क्षाः दावितः, आगन्तुकानां कृते २-४३ रनस्य अनन्तरं तस्य नामधेयः अब्बास अफ्रीडी इत्यनेन २-४३ रनस्य स्कोरः प्राप्तः wo the toss and निर्वाचितः प्रथमं फील्ड् कर्तुं। पाकिस्तानस्य ओपनर-क्रीडकं सैम अयूबं ११ गेन्देषु १ रनस्य कृते कुलम् १६ रनेन सह हारितस्य अनन्तरं रिजवानः बाबरः च द्वितीयविकेट् कृते १३९ रनस्य साझेदारीम् अकरोत्। रिजवानः प्रथमः ३ कन्दुकयोः अर्धशतकं प्राप्तवान्, तस्य ठोकः चतुर्भिः सीमाभिः, त्रीणि षड्भिः च युक्तः आसीत् ।

बाबरः ३१ कन्दुकयोः अर्धशतकस्य निशानं लङ्घितवान्, पञ्च सीमाः अधिकतमद्वयं च मारितवान् । रिजवानः अग्रिमः आसीत्, मार्क अदैरास् इत्यनेन गेन्दबाजीं कृतवान् सः दूरं पारं गतः तथा च ब्लॉकहोल् इत्यस्मिन् तेजस्वी योर्कर इत्यनेन गेन्दबाजीं कृतवान्। बाबरः ततः परं फेल्, केवलं त्रयः धावनाः अनन्तरं यदा सः क्रे यंग इत्यस्य उपरि कर्टिस् कैम्पर् इत्यनेन गृहीतः। तावत्पर्यन्तं पाकिस्तानदेशः विजयं प्रति गच्छति स्म, आजम खा इत्यनेन अपराजितैः १८ रनस्य लक्ष्यं प्राप्तुं सुनिश्चितं कृतम् ।

पूर्वं आयर्लैण्ड्-देशः ४१-बॉल-७३ बी-कप्तानस्य लोर्कन्-टकर-इत्यस्य उत्तमस्य धन्यवादेन १७८ रनस्य अधः स्थापितः, यः १३ सीमाः, एकं षट् च मुद्गरं कृतवान् । अनुभवी बल्लेबाज एण्डी बाल्बिर्नी २६-बल्-३५ योगदानं दत्तवान् तथा हैरी टेक्टर् २०-बल् अपराजितः ३० कृतवान् आयर्लैण्ड् रॉस् अडायरं सप्त रनस्य कृते हारितवान् यत्र दलस्य कुलम् १५ बाल्बिर्नी तथा टकरः अर्धमार्गे स्कोरं १०० रनपर्यन्तं कृतवान् यदा थ पूर्वः पतितः , अब्बास अफ्रीदी इत्यस्य समीपे रिजवानेन गृहीतः। टकरः टेक्टरः च स्कोरं १३५ यावत् गृहीतवन्तौ टकरः प्रज्वलितरूपेण आसीत् यतः सः २ कन्दुकयोः (८x४, १x६) अर्धशतकं यावत् आक्रमणं कृतवान् परन्तु आयर्लैण्ड्-क्लबस्य कप्तानस्य प्रस्थानेन नील-रॉक् (४), जार्ज-इत्यस्य हारः कृतः इति कारणेन पतनम् अभवत् बोक्रेल् (६), कर्टिस् कैम्पर् (१), मार अडायर (१) च सस्ते कृत्वा अन्ततः २० ओवरेषु १७८/७ इति स्कोरं प्राप्तुं सफलाः अभवन् । मार्क अडायर (३-२८) इत्यनेन त्रि-फेर्-क्रीडायाः अभावेऽपि रिज्वान्-बाबर-आजा-योः आक्रमणे थि अन्ततः अपर्याप्तः सिद्धः अभवत् ।

संक्षिप्त स्कोर : १.

आयर्लैण्ड् २० ओवरेषु १७८/७ (लोर्कन् टकर ७३, एण्डी बाल्बिर्नी ३५, लोर्कन टक् ७३, हैरी टेक्टर ३० नॉटआउट्; शाहीनशाह आफ्रीडी ३-१४, अब्बास आफ्रीडी २-४३) २० ओवरेषु पाकिस्तानेन सह १८१/४ (मोहम्मद रिजवान ५६, बाबर आजम ७५;मार्क अदाई ३-२८) षट् विकेटैः।