खालिस्तानस्य विचारकः अमृतपालसिंहः राष्ट्रियसुरक्षाकानूनस्य अन्तर्गतं डिब्रुगढकारागारे दाखलः अभवत्, सः १.९३ लक्षमतानां अन्तरेन विजयं प्राप्तवान् .

महत्त्वपूर्णं यत् अकालीदलस्य क्षयः अभवत् .

आप-पक्षस्य त्रीणि आसनानि प्राप्तानि येषु किमपि प्रवृत्तिः न निर्धारिता परन्तु काङ्ग्रेस-भाजपा-पक्षयोः सापेक्षिकप्रदर्शने रोचकाः सूचकाः दृश्यन्ते स्म । भाजपायाः मतभागः ६.६ प्रतिशतात् १९ प्रतिशतं यावत् वर्धितः, विजयं न प्राप्तवान्, काङ्ग्रेसपक्षः तदनुरूपं १३ प्रतिशतं मतं हारयित्वा राज्यस्य १३ आसनेषु ७ आसनेषु विजयं प्राप्तवान्।जाटसिक्ख-दलित-मतं काङ्ग्रेस-पक्षे स्थापितं इति भासते, हिन्दुजनाः तु भाजपा-पक्षे सङ्घटनं कृतवन्तः इव दृश्यन्ते स्म ।

प्रसंगवशं समीपस्थे हरियाणादेशे संसदीयनिर्वाचने काङ्ग्रेस-भाजपा-पक्षयोः मुख्यधाराराजनीतिं प्रति राज्यस्य प्राधान्यस्य दशसीटानि समानरूपेण साझानि आसन्

पञ्जाबे सामुदायिकभेदं वर्धयति यत्किमपि तत् परिहर्तव्यं यतः तत् केवलं कट्टरपंथीनां पृथक्तावादिनां च लाभाय भविष्यति -गुरुनानकस्य शिक्षायाः आधारेण स्थापिता सिक्ख-एकता खालिस्तान-आन्दोलनस्य आन्तरिकराजनैतिकप्रतिकारकम् आसीत्स्मर्तव्यं यत् पञ्जाबदेशेन गतवारं दृष्टः खालिस्तान-आतङ्कः हिन्दुनां लक्षितहत्याः दृष्टः आसीत् । भारतात् बहिः प्रचलति स्म बहुभिः खालिस्तान-समर्थक-क्रियाकलापानाम् पश्चात्-प्रभावैः पञ्जाब-देशः अन्तिमेषु मासेषु सम्मुखीकृतः इति तथ्यस्य कोऽपि विरोधः नास्ति |. हिन्दु-सिक्ख-विभाजनस्य निर्माणार्थं विदेशेषु मन्दिरेषु आक्रमणम् इत्यादीनि घटनानि अभवन् .

सम्प्रति त्रीणि प्रवृत्तयः क्रीडन्ति ये चिन्ताजनकाः भवेयुः। एकं कनाडा, अमेरिका, आस्ट्रेलिया अपि च यूके-देशेषु दृश्यमानस्य खालिस्तान-वकालतस्य निर्माणस्य अशमन-प्रक्रिया अस्ति यत् भारत-विरोधि-सैनिकानाम् हस्तस्य कारणम् अस्ति तस्मिन् |. पाक प्रतिष्ठानं अमृतपालसिंहेन सह लीगे इति प्रसिद्धम् आसीत् |

अमृतपालसिंहः जरनैलसिंह भिन्द्रनवाले ’ इत्यस्य परिधानस्य अनुकरणं कर्तुं प्रयतमानोऽभवत् । सः स्पष्टतया पञ्जाबदेशे जलस्य परीक्षणं कुर्वन् आसीत् यदा २०२३ तमस्य वर्षस्य फरवरीमासे अमृतसरस्य समीपे अजनालापुलिसस्थाने छापा मारयितुं शतशः अनुयायिनां सङ्घटनं कृत्वा पूर्वं हिंसायाः कारणेन गृहीतस्य स्वस्य साहाय्यस्य सफलतया उद्धारं कृतवान्रक्षायाः रणनीतिरूपेण गुरुग्रन्थसाहबं जनसमूहः वहति स्म |

८० तमे दशके पञ्जाबदेशे आतङ्कवादस्य ईंधनार्थं पाक-आईएसआई-द्वारा प्रयुक्तः मोडस-ऑपरेण्डी पुनरावृत्तिः भवितुम् अर्हति स्म, अतः प्रतिद्वन्द्वस्य गुप्त-योजनानां विरुद्धं स्वस्य प्रति-उपायानां स्वरूपं निर्मातुं सर्वकारेण साहाय्यं कर्तव्यम् |. अस्मिन् समये पाक आईएसआई पञ्जाबदेशे मादकद्रव्यस्य व्यसनं प्रसारयितुं महता प्रकारेण बैंकं कुर्वन् अस्ति येन दुर्बलयुवकाः पृथक्तावादस्य हिंसायाः च मार्गं स्वीकृत्य अधिकसुलभतया उपदिष्टाः भवेयुः।

पञ्जाबदेशे शस्त्राणि मादकद्रव्याणि च पातुं चीनीयड्रोन्-विमानानाम् सुरक्षिततायै चीन-पाक-रणनीतिकमैत्रीणां उपयोगं कृतवान् अस्ति ।अमृतपालसिंहः पाकिस्तानदेशात् प्राप्तानि शस्त्राणि गोपनार्थं राज्ये ‘व्यसननिवृत्तिकेन्द्राणां’ उपयोगं कुर्वन् आसीत् इति कथ्यते ।

राज्यसर्वकारस्य एतासां प्रतिष्ठानानां सफाईं कर्तुं, स्वस्य गुप्तचरयन्त्राणि सुदृढां कर्तुं, बाह्यरूपेण प्रेरितां हिंसां स्थापयितुं जनसहकार्यं सुरक्षितुं च राजनैतिकइच्छा आवश्यकी अस्ति- विशेषतः पञ्जाबस्य सीमान्तजिल्हेषु।

अनुमानं कर्तव्यं यत् पाक आईएसआई जम्मू-कक्ष-पञ्जाब-देशयोः गुप्त-आक्रमणं निरन्तरं करिष्यति , यस्य मृत्युदण्डः ९ जून-दिनाङ्के लश्कर-ए-तैबा-नगरस्य (LeT) इति कथ्यमानानाम् आतङ्कवादिनः समूहेन कृतः |. बसयाने तीव्रगोलीकाण्डे चालकः आहतः अभवत् तदनन्तरं वाहनं गभीरे गङ्गे ३३ यात्रिकाणां कृते पतितम्।पञ्जाबे अद्यैव ड्रोन्-यानात् मादकद्रव्याणि पातयितुं अन्यः प्रयासः अभवत् । चीनसमर्थितेन पाकिस्तानेन विशेषतः २०१९ तमस्य वर्षस्य अगस्तमासे कश्मीरसम्बद्धस्य अनुच्छेदस्य ३७० इत्यस्य निरसनार्थं भारतीयसंसदस्य मतदानस्य अनन्तरं भारतविरोधी कार्याणि वर्धितानि।अस्मिन् काले भारतसमर्थितानां सिक्खानाम् इत्यादीनां बलानां बहिः खालिस्तानसमर्थकहिंसायाः वृद्धिः अभवत् न्यायस्य (SFJ) तथा खालिस्तान टाइगर फोर्स (KTF) कृते।

अस्मिन् वर्षे एप्रिलमासे कनाडादेशस्य प्रधानमन्त्री जस्टिन ट्रूडो, कनाडादेशे विपक्षस्य नेता च टोरोन्टोनगरे खलिस्तानसमर्थकैः आयोजिते वैसाखी-सभायां स्वागतं कृतवन्तः, यत्र 'खालिस्तानजिन्दाबाद' इति नाराभिः सह। अनेन भारतेन कनाडादेशस्य पीएम इत्यस्य विरुद्धं राजनैतिककारणात् पृथक्तावादीनां, अतिवादिनः च स्थानं दत्तम् इति आरोपः कृतः । अस्मिन् विषये भारत-कनाडा-सम्बन्धेषु विघ्नता अभवत् ।

पूर्वं अमेरिकादेशे सक्रियः ‘सिक्ख्स् फॉर जस्टिस’ इति संस्था २०२३ तमस्य वर्षस्य जनवरी-मासस्य २८ दिनाङ्के ‘खालिस्तान-जनमतसंग्रहस्य’ आह्वानं कृतवन्तः, येन अमेरिका-कनाडा-यूके-ऑस्ट्रेलिया-देशयोः सिक्ख-पृथक्त्ववादिनः प्रतिक्रिया उत्पन्ना सैन्फ्रांसिस्कोनगरस्य भारतीयवाणिज्यदूतावासस्थाने हिंसकरूपेण दृश्यमानः जनसमूहः कोलाहलं कृत्वा तस्मिन् अवसरे खलिस्तानध्वजान् प्रज्वलितवान् ।२०२३ तमस्य वर्षस्य मार्चमासे वाशिङ्गटननगरे भारतीयदूतावासस्य सम्मुखे खालिस्तानसमर्थकाः एकत्रिताः भूत्वा अपशब्दान् उक्तवन्तः, भारतीयराजदूतं च धमकीम् अयच्छन् । तस्मिन् एव काले खालिस्तानध्वजान् वहन्तः आन्दोलनकारिणः सैन्फ्रांसिस्कोनगरस्य वाणिज्यदूतावासस्य परिसरं भित्त्वा भारते गृहीतस्य असमस्य डिब्रुगढकारागारे निक्षिप्तस्य अमृतपालसिंहस्य मुक्तिं आह्वयन् भित्तिचित्रं रचयन्ति स्म जुलैमासे पुनः खालिस्तानसमर्थकाः अर्धरात्रे सैन्फ्रांसिस्को-वाणिज्यदूतावासस्य भवने अग्निम् अयच्छन् ।

ऑस्ट्रेलियादेशस्य मेलबर्न्नगरे भारतीयदूतावासः २०२३ तमस्य वर्षस्य जूनमासे खालिस्तानतत्त्वानां विरोधप्रदर्शनस्य साक्षी आसीत् तथा च सिक्खः ।

लण्डन्-नगरे दुबई-नगरात् आगतस्य खालिस्तान-नायकस्य अमृतपालसिंहस्य - 'वारिस पंजाब दे'-नामकस्य संस्थायाः नेतृत्वं कुर्वन् - गृहीतस्य प्रतिकाररूपेण २०२३ तमस्य वर्षस्य मार्च-मासे भारतीय-उच्चायोगस्य उपरि आक्रमणं कर्तुं प्रयत्नः कृतः । तथा यथा पूर्वं उक्तं गतवर्षस्य फरवरीमासे अमृतसरस्य बहिःस्थे ​​अजनालापुलिसस्थाने हिंसकछापस्य आयोजनं कृतवान्। आन्दोलनकारिणः राष्ट्रध्वजं पातयित्वा भवनस्य क्षतिं कृतवन्तः, केचन जनाः घातिताः च अभवन् ।भारतस्य राष्ट्रियसुरक्षापरिदृश्यं लक्षणीयरूपेण चिह्नितं यत् वर्तमानकाले देशस्य आन्तरिकसुरक्षायाः कृते गुप्तबाह्यधमकीः एव प्रमुखाः खतराणि सन्ति एतत् चीन-पाक-रणनीतिक-गठबन्धनस्य कारणम् अस्ति यत् मूलतः भारतस्य विरुद्धं कार्यं करोति । खालिस्तान-आन्दोलनं पाक-आईएसआई-द्वारा प्रेरितम् अस्ति तथा च चीनदेशः पञ्जाब-देशे शस्त्राणि, मादकद्रव्याणि च पातयितुं सीमापार-कार्यक्रमेभ्यः पाकिस्तानाय ड्रोन्-यानानां आपूर्तिं कृत्वा उत्तरार्धेन सह सहकार्यं कुर्वन् अस्ति

भारतस्य विरुद्धं चीन-पाक-अक्षस्य कार्याणि विषये गुप्तचर-सङ्ग्रहं वर्धयितुं भवति, ये मित्रराष्ट्रैः सह गुप्तचर-साझेदारी-माध्यमानां अपि उपयोगेन, ये चीन-विरोधिनः आसन्, ये च मुस्लिम-जगति ‘कट्टरपंथीकरणस्य’ आगमनेन खतराम् अनुभवन्ति स्म |.

भारतं पञ्जाब-देशे खालिस्तान-आन्दोलनस्य पुनरुत्थानस्य खतरे बहु-पक्षीय-रणनीत्याः निबन्धनं कुर्वन् अस्ति, यत् कूटनीतिक-पुलिस-सामाजिक-राजनैतिक-उपायानां उपयोगेन ८०-तमे दशके उत्तरे राज्ये आक्रान्तं ‘आतङ्क’-संकटं नियन्त्रयितुं प्रतिकारं च कर्तुं शक्नोति |.२०२४ तमे वर्षे फेब्रुवरीमासे दिल्लीनगरे आयोजिते भारत-अमेरिका-देश-सुरक्षा-संवादे भारतेन भारतस्य विरुद्धं हिंसां प्रेरयितुं अमेरिका-देशे खालिस्तान-समर्थक-सङ्घटनानाम् अन्वेषणं करणीयम् इति आग्रहः उत्थापितः

कनाडा-अमेरिका-देशयोः कृते स्पष्टः सन्देशः प्रदत्तः यत् अभिव्यक्तिस्वातन्त्र्यं खलिस्तानस्य नामधेयेन भारतविरोधि-हिंसायाः आह्वानं दातुं न विस्तारितम् |.

खालिस्तानसमर्थकतत्त्वानां पञ्जाबस्य अन्तः भिन्द्रवाले इत्यादिपंथव्यक्तिः लाभः नास्ति किन्तु विदेशेषु भारतविरोधिशक्तयः पृथक्तावादी आन्दोलनं प्रेरयितुं हिन्दु-सिखसाम्प्रदायिकविभाजनं च सीमाराज्ये, बहिः, प्रविष्टुं दृढनिश्चयेन प्रयतन्ते .केन्द्रेण राष्ट्रियसुरक्षापृष्ठभूमियुक्तं वरिष्ठं व्यक्तिं नियुक्तं कर्तव्यं, पूर्वं पञ्जाबदेशे यः आतङ्कः प्रचलति स्म, तस्य राज्यपालत्वेन कथं निवारणं कृतम् इति ज्ञानं च धारयितव्यम्, येन प्रतिउपायानां समन्वयः भवति, राज्यसर्वकारः च उपयुक्तरूपेण मार्गदर्शनं कर्तुं शक्नोति सामाजिकराजनैतिकक्षेत्रे अपि च सुरक्षाविषयेषु सम्यक् निर्देशः दत्तः।

गुप्तचरस्य कृते नवीनाः आव्हानाः सन्ति सामाजिकमाध्यमानां स्कैनिङ्गं, पृथक्तावादीनां आन्दोलनानां गुप्तवित्तपोषणस्य उद्घाटनं, राज्यस्य अन्तः बहिश्च भारतविरोधितत्त्वानां क्रियाकलापानाम् अवलोकनं च। राष्ट्रियसुरक्षाविषयेषु राज्यस्य केन्द्रसर्वकारस्य च एकस्मिन् पृष्ठे एव भवितव्यम्।

(लेखकः गुप्तचर-ब्यूरो-संस्थायाः पूर्वनिदेशकः अस्ति । दृष्टिकोणाः व्यक्तिगताः सन्ति)