शङ्घाई- ओलम्पिकविजेतृकोरियादेशेन सह स्वर्णपदकसङ्घर्षं स्थापयितुं गुरुवासरे अत्रत्याः आर्चरीविश्वकपस्य प्रथमचरणस्य पुरुषदलस्य रिकर्व्फाइनल्-क्रीडायां तरुदीपराय-धीरजबोम्मादेवरा-प्रवीणजाधा-इत्येतयोः भारतीयत्रयः प्राप्ताः।

पुरुष-महिला-दलयोः अन्तिम-पर्यन्तं गमनस्य अनन्तरं परिसर-प्रतियोगितायां भारतस्य न्यूनातिन्यूनं पदकद्वयस्य आश्वासनस्य एकदिनस्य अनन्तरम् एव एतत् अभवत् ।

रक्षकविश्वस्य ओलम्पिकविजेतारं दक्षिणकोरियां च पराजयित्वा योग्यतां प्राप्तं भारतीयं रिकर्व्-दलं अन्तिमचतुर्णां चरणेषु इटलीदेशं ५-१ (५५-५४, ५५-५५, ५६-५५) इति स्कोरेन पराजितवान्

रविवासरे भवितुं शक्नुवन्तः अन्तिमपक्षे भारतस्य दक्षिणकोरियादेशस्य टोक्यो ओलम्पिकस्वर्णपदकविजेतृत्रयस्य किम वूजीन्, ली वु सेओक्, किम जे देओक् च इत्येतयोः मध्ये सामना भविष्यति।

शीर्षस्थाने स्थितः कोरियादेशः स्वस्य चीनीय ताइपे प्रतिद्वन्द्वी तान चिह-चुन्, लिन् ज़िह-ह्सियाङ्ग, ताई यू-ह्वान् च सीधा सेट् ६-० (५७-५०, ५८-५६, ५८-५४) इति स्कोरेन पराजितवान् ।कम्पाउण्ड् इवेण्ट् इत्यस्मिन् पूर्वविश्वयुवाविजेता प्रियंशः वर्तमानः एशियाईक्रीडासु स्वर्णपदकविजेता ज्योतिसुरेखावेन्नमः च स्वस्वव्यक्तिगतसेमीफाइनल्-पर्यन्तं गत्वा पदकस्य आशायां वर्तते।

सीजन-उद्घाटन-प्रतियोगितायां प्रथम-परिक्रमस्य बाय-प्राप्त्यनन्तरं द्वितीय-सीडेड्-पुरुष-रिकर्व्-दलः प्रथम-सेट्-हारात् पुनः स्वस्थः भूत्वा १५-सीड्-इण्डोनेशिया-देशस्य टीमं ५-३ (५५-५६, ५४-५४, ५५-५१) इति स्कोरेन पराजितवान् , ५५–५५) इति । ५३) तेषां जटिले प्रारम्भिकसङ्घर्षे।

सप्तम-सीड-स्पेन-विरुद्धं ते पुनः सर्वोत्तम-स्थितौ आसन् यतः ते केवलं एकं बिन्दुं (६० मध्ये) प्रबन्धितवन्तः, ततः परं ५-१ (५९-५४, ५६-५५ ५५-५५) इति स्कोरेन विजयं प्राप्य सेमी-फाइनल्-क्रीडायां स्थानं प्राप्तवन्तः ५९) हानिम् आरब्धवान् आसीत् ।

क्वालिफायर-क्रीडायां षष्ठस्थानं प्राप्तस्य दीपिकाकुमारी,अङ्किता भक्ता, भजनकौरस्य च भारतीयमहिलादलस्य प्रदर्शनं दुर्बलं कृत्वा ३-० अग्रतां व्यययित्वा मेक्सिको-देशेन सह उद्घाटन-क्रीडायां पराजितम् अभवत् ।प्रथम-परिक्रमे बाय-प्राप्त्यनन्तरम् द्वितीयसेट् मध्ये भारतीयमहिलादलस्य अग्रता ३-१ अभवत् । परन्तु तेषां स्कोरः औसतात् न्यूनः आसीत्, अन्ततः ते ३- (५०-५०, ५५-४९, ५१-५४, ५२-५४) इति स्कोरेन हारितवन्तः ।

पश्चात् विश्वकपस्वर्णपदकविजेता ज्योतिः द्वितीयस्थाने स्थिता ज्योतिः सङ्गणकस्य सहचरं अवनीतकौरं १४३-१४२ इति कठिनस्पर्धायां पराजय्य परिसरप्रतियोगितायां सेमीफाइनल्-पर्यन्तं गतः

युवा खिलाडी अवनीट् स्वस्य अनुभविना सहभागिनं कठिनं युद्धं कृतवती यतः सा तृतीये अन्ते द्वौ अंकौ पृष्ठतः ८६ यावत् अभवत् ।

ततः सा केन्द्रीय-रङ्ग-मध्ये एक-सहितं १०-द्वयं कृत्वा ११५–११४ अग्रतां प्राप्तवती, परन्तु अन्तिम-क्रीडायां स्थगितवती, ८-रङ्ग-मध्ये च समाप्तवती ।ज्योतिः द्वे एक्स-नव-इत्यनेन च तत् मुद्रयति शनिवासरे ज्योतिः सेमीफाइनल्-क्रीडायां मिरी-मार्टिया-पास् ओ एस्टोनिया-क्रीडायाः सामना करिष्यति ।

भारतस्य किशोरस्य रक्षकविश्वविजेता आदिस्वामी इत्यस्य कृते एषः दुःखदः दिवसः आसीत् यतः सः क्वार्टर् फाइनल-क्रीडायां मेक्सिको-देशस्य शीर्षस्थाने आन्द्रिया बेसेरा-इत्यनेन सह १४२-१४४ इति स्कोरेन पराजितः अभवत् ।

१४ तमे वरीयता प्राप्तः प्रियांशः तुर्कीदेशस्य बतुहान अक्काओग्लु इत्यस्य रोमाञ्चकारी शूट्-ऑफ्-क्रीडायां पराजितः भूत्वा अन्तिमचतुष्टयं प्राप्तवान्, यत्र सः अमेरिकादेशस्य निक केपर्स् इत्यस्य सामना करिष्यति।

टाईब्रेकर-क्रीडायां उभौ धनुर्धरौ १४५-१४५ इति स्कोरेन बद्धौ अभवताम् ।२१ वर्षीयः भारतीयः साहसं संगृहीतवान् यत् सः अक्काओग्लु-इत्येतत् अतिक्रान्तवान्, यः केवलं १०, ९ च स्कोरं कर्तुं शक्नोति स्म

कप्पर्स्-क्लबः क्वार्टर्-फाइनल्-क्रीडायां अन्यं भारतीयं प्रथमेश-फुगे-इत्येतत् १४९-१४७ इति स्कोरेन पराजितवान् ।

अनुभवी अभिषेक वर्मा द्वितीयपक्षे फ्रान्सदेशस्य जिया फिलिप् बाउल्च् इत्यनेन सह पराजितः अभवत् ।

चतुर्थः भारतीयः रजतचौहानस्य अभियानं द्वितीयपरिक्रमे प्रियांशेन समाप्तम्।