तिरुवनन्तपुरम, केरलमानवाधिकारआयोगः गुरुवासरे केएसआरटीसीबसस्य चालकस्य शिकायतया जाँचस्य आदेशं दत्तवान् यस्य उपरि आरोपः आसीत् ख नगरस्य मेयर आर्यराजेन्द्रेण तस्याः प्रति यौनसूचनात्मकं इशारान् कृत्वा तस्याः भगिनीयाः कतिपये दिवसपूर्वम्।

आयोगस्य कार्यवाहकाध्यक्षः न्यायिकसदस्यः च के बैजुनाथः तिरुवनन्तपुरमनगरपुलिसआयुक्तं तथा च केरलराज्यसडकपरिवहननिगमस्य (KSRTC) प्रबन्धननिदेशकं च एकसप्ताहस्य अन्तः अन्वेषणं कृत्वा प्रतिवेदनं प्रस्तुतुं निर्देशं ददाति।

शिकायतकर्ता चालकः एल एच येदुः आरोपितवान् आसीत् यत् मेयर राजेन्द्रनः तस्य परिवारस्य सदस्यैः सह एप्रिलमासस्य २७ दिनाङ्के स्वनिजीवाहनेन बसयानं अवरुद्ध्य तस्य कर्तव्यस्य निर्वहनं कर्तुं निवारितम्।

सः अपि आरोपितवान् यत् यदा तेन अस्मिन् विषये शिकायतां कृता तदा छावनीपुलिसस्थानस्य एसएचओ किमपि कार्यं न कृतवान्।

राजेन्द्रन, तस्याः विधायकपतिः, अन्ये त्रयः च विरुद्धं स्वस्य शिकायतया चालनेन आरोपः कृतः आसीत् यत् ते बसयात्रायां बाधां जनयन्ति, हाय विरुद्धं अश्लीलवाक्यानि उद्घोषयन्ति, यात्रिकान् बसयानात् अवतरितुं प्रयतन्ते इति।

चालकः अपि आग्रहं कृतवान् यत् Cantonment SHO इत्येतत् investigatio इत्यस्मात् निष्कास्य अन्येन एजेन्सी इत्यनेन अन्वेषणं करणीयम्।

गतशनिवासरे रात्रौ पलायासङ्गमे वाहनम् अवरुद्ध्य केएसआरटीसीबसचालकेन सह मेयरः तस्याः परिवारेण सह उष्णविवादः अभवत्।

राजेन्द्रनः दावान् अकरोत् यत् केएसआरटीसी-बसः अवरुद्धः नास्ति, परन्तु नूतनैः चैनलैः प्रसारितैः सीसीटीवी-दृश्येषु तस्याः निजकारः मार्गे ज़ेबरा-रेखायाः पारं निरुद्धः दृश्यते

सा उक्तवती यत् सा चालकेन सह उक्तवती यदा बसयानं पुनः संकेतक्षेत्रे स्थगितम् आसीत् यत् तस्य कथितानां यौनसूचनात्मकानां इशाराणां विरुद्धं तस्याः विरोधं उत्थापयितुं तस्याः भगिन्यायाः च प्रति।

घटनासम्बद्धे मुकदमाङ्कितः चालकः आरोपानाम् खण्डनं कृतवान् अस्ति।