तिरुपति (आन्ध्रप्रदेश) [भारत], भारतीय ओपनर स्मृति मन्धना, मंगलवासरे तिरुमालानगरस्य तिरुपतिबालाजीमन्दिरे स्वपरिवारेण सह प्रार्थनां कृतवती।

एकवारं टेस्ट्-क्रीडायां दक्षिण-आफ्रिका-विरुद्धं भारतं १० विकेट्-विजेतुं मार्गदर्शनं कृत्वा मान्धना दिव्यस्य आशीर्वादं प्राप्तुं तिरुमाला-नगरं प्राप्तवान्

मन्धना केवलं १२२ कन्दुकयोः कृते त्रि-अङ्कस्य चिह्नं प्राप्य सर्वोत्तमस्थाने आसीत् । दक्षिण आफ्रिकाविरुद्धे टेस्ट्-क्रीडायां दक्षिणपक्षीयः १६१ कन्दुकेषु (२७ चतुः, १ षट्) करियर-सर्वश्रेष्ठं १४९ रनस्य स्कोरं कृतवान् ।

मन्धना, शफाली च रेड-बॉल-क्रीडायाः प्रथमदिने प्रथमविकेट्-कृते २९२ रनौ सञ्चितवन्तौ, येन गृहदलं आरम्भादेव सुदृढस्थाने स्थापितं शफालीतः २०५, मन्धनातः १४९ च कृत्वा भारतेन स्कोरबोर्ड् मध्ये ६ (घोषित) विकेट् ६०३ रनस्य विशालः स्कोरः कृतः ।

दक्षिण आफ्रिका प्रथमपारीयां ३३७ रनस्य अग्रतां हारितवान्, परन्तु द्वितीयपारीयां ते प्रचण्डं शौर्यं प्रदर्शितवन्तः । क्रमशः १२२, १०९, ६१ रनस्य स्कोरेन लौरा वोल्वार्ड्ट्, सुने लुस्, नाडिन् डी क्लार्क् च भारतं परिश्रमं कृतवन्तः ।

भारतेन अन्तिमदिवसस्य सत्रस्य आरम्भे दक्षिण आफ्रिकादेशस्य संकल्पं भङ्गयित्वा चेन्नैनगरे एकवारं टेस्ट्-क्रीडायां १० विकेट्-विजयस्य मर्दनं कृतम् । अन्तिमे दिने नाडिन् डी क्लार्क् उत्साही आगन्तुकान् स्थापयति स्म, परन्तु भारतं निरन्तरं चिप् दूरं गच्छति स्म ।

प्रथमे सत्रद्वये ते प्रत्येकं त्रीणि विकेट् गृहीतवन्तः, स्नेह राणा द्वितीयः भारतीयः खिलाडी आसीत् यः एकस्मिन् क्रीडने दश वा अधिकानि वा विकेट् गृहीतवान् । दक्षिण आफ्रिका क्रीडायां स्थापयितुं डी क्लार्कः स्वस्य ६१ कन्दुकानाम् कृते १८५ कन्दुकं बल्लेबाजीं कृतवती, परन्तु तया अपरिहार्यपरिणामस्य स्थगनात् अधिकं किमपि न कृतम्, यत् भारतस्य लाभाय गतं

अधुना एकदिवसीय-परीक्षा-श्रृङ्खलायां हरमनप्रीतकौरस्य भारतं दक्षिण-आफ्रिका-विरुद्धं त्रि-क्रीडा-टी-२०-श्रृङ्खलायां क्रीडति। त्रिक्रीडायाः टी-२०-श्रृङ्खला चेन्नैनगरस्य एम.ए.चिदम्बरम-क्रीडाङ्गणे जुलै-मासस्य ५ तः ९ पर्यन्तं भविष्यति ।