भाजपा कार्यकर्त्ता अधिवक्ता विवेकानन्दगुप्ता स्वस्य शिकायतया, अवहदस्य तत्कालं गिरफ्तारीम् आग्रहं कृतवान्, यत् एतत् अनुसूचितजाति-अनुसूचितजनजाति (अत्याचारनिवारण) अधिनियमस्य धारा 3 (t) (v) इत्यस्य अन्तर्गतं अपराधः इति।

“देशस्य पूज्यः व्यक्तिः डी अम्बेडकरस्य पोस्टरं विदारयितुं अवहद् अत्याचारपूर्णं भयानकं च कार्यं कृतवान् । उक्तं अधिनियमं सोम इलेक्ट्रॉनिक चैनलेषु लाइव आसीत् तथा च एतेन बहूनां जनानां भावनां विशेषतया च अनुसूचितजातीयानां जनानां भावनाः आहताः।

“भारतीयसमाजस्य कृते डॉ अम्बेडकरस्य विशालस्य योगदानस्य कृते कोऽपि उपेक्षितुं न शक्नोति। डी अम्बेडकरस्य फोटो विदीर्णः क्षिप्तः च जनान् मानसिकतया भावनात्मकतया च गभीरं आहतं कृतवान्’’ इति गुप्तः स्वशिकायतया अवदत्।

सः अवहदस्य विरुद्धं प्राथमिकी रजिस्ट्रीकृत्य कानूनेन विधिपूर्वकं स्थापितायाः प्रक्रियायाः अनुसारं कार्यवाही करणीयः इति आग्रहं कृतवान् अस्ति।