कोलकाता, दामोदर उपत्यकानिगमः शुक्रवासरे घोषितवान् यत् २०३० तमवर्षपर्यन्तं प्रायः ४,००० मेगावाट् सौरक्षमतां स्थापयितुं २०,००० कोटिरूप्यकाणां निवेशस्य योजना अस्ति इति एकः शीर्षाधिकारी अवदत्।

दामोदर-उपत्यकायां जलप्रलयनियन्त्रणाय विकासाय च निर्मितः निगमः ताप-पम्प-भण्डारण-विद्युत्-संस्थानानां, सौर-ऊर्जायाः च वर्धनार्थं २०३०-तमवर्षपर्यन्तं ५०,०००-६०,००० कोटिरूप्यकाणां निवेशस्य कल्पनां करोति इति सः अवदत्।

अस्य उद्देश्यं तापीय-हरित-ऊर्जायां प्रायः १०,००० मेगावाट्-शक्तिं योजयितुं वर्तते, येन तस्य कुल-स्थापिता क्षमता प्रायः १६,७०० मेगावाट्-पर्यन्तं भविष्यति ।

वर्तमानकाले डीवीसी इत्यस्य ६,७०० मेगावाट् स्थापिताक्षमतायां ६,५४० मेगावाट् तापीयः अस्ति ।

"देशस्य उत्तर-दक्षिण-पश्चिम-भागेषु विद्युत्-माङ्गं प्रबलं वर्धते। वयं ताप-नवीकरणीय-ऊर्जायाः सम्यक् मिश्रणेन सह स्थायिरूपेण विस्तारं कुर्मः, येन विद्युत्-व्ययः किफायती भविष्यति। वयं ताप-क्षमतायां ३,७२० मेगावाट्-शक्तिं च प्रायः योजयिष्यामः २०३० तमवर्षपर्यन्तं सौरस्य ४,००० मेगावाट् विद्युत्प्रवाहः करणीयः" इति निगमस्य ७७ तमे स्थापनादिवसस्य अवसरे अन्तरक्रियायाः समये डीवीसी अध्यक्षः एस.सुरेशकुमारः अवदत्।

कोलकाता-नगरस्य मुख्यालयस्य निगमस्य अधुना केवलं १४ मेगावाट् स्थापिता सौरक्षमता अस्ति, एनटीपीसी-सङ्गठनेन ३४८ मेगावाट् परियोजनां निष्पादयति च ।

बैटरी-सञ्चयस्य २५० मेगावाट्/घण्टाक्षमता अपि विचारणीया इति सः अवदत्।

कुमारः उल्लेखितवान् यत् डीवीसी इत्यस्य विद्युत्संस्थानानां पिट्हेड् इत्यस्य समीपे एव अङ्गारस्य आयातात् मुक्तिः प्राप्ता अस्ति।

अधुना एव केन्द्रीयविद्युत्मन्त्रालयेन मानसूनऋतौ पर्याप्तं ईंधनस्य आपूर्तिं सुनिश्चित्य १५ अक्टोबर् पर्यन्तं ४ प्रतिशतं मिश्रणार्थं घरेलुतापसंयंत्रेषु कोयलाआयातपरामर्शपत्रं विस्तारितम्।

डीवीसी इत्यस्य योजना अस्ति यत् झारखण्डे स्वस्य ट्यूबेड्-खण्डात् स्वस्य कैप्टिव् कोयलाखननं सुचारुतया निष्कासनार्थं पृथक् रेलमार्गस्य साइडिंग् इत्यनेन सह वर्धयितुं योजना अस्ति।

"लोडिंग् कृते समर्पितेन रेलमार्गस्य साइडिंग् इत्यनेन वयं उत्पादनं षड् मिलियन टनपर्यन्तं वर्धयितुं शक्नुमः। वयं रेलवे कृते प्रस्तावितवन्तः यत् वयं स्वव्ययेन सुविधां स्थापयिष्यामः। वर्तमाननिष्कासनस्य अटङ्कानां कारणात् अस्माकं उत्पादनं द्वयोः अधः अस्ति मिलियनटनम् अस्ति।

अधिकतमं वार्षिकं उत्पादनं नवलक्षटनपर्यन्तं भवितुं शक्नोति इति सः अवदत्।

कुमारः अपि अवदत् यत् डीवीसी इत्यस्य वर्तमानकाले अङ्गारस्य आवश्यकता २८-३० मिलियन टन अस्ति ।

शेषं अङ्गारस्य माङ्गं कोल इण्डिया सहायककम्पनीभिः आपूर्तितः पूर्यते ।

निगमः एकस्य विरासतः प्रकरणस्य विषये कानूनी बाधानां कारणात् नूतनस्य कोयलाखण्डस्य बोलीं दातुं असमर्थः अस्ति, यस्मिन् बङ्गाल एम्टा कोयलाखानैः सह पूर्वसंयुक्तः उद्यमः अस्ति इति अधिकारी अवदत्।

पश्चिमबङ्गस्य पूर्वविद्युत्सचिवः आसीत् कुमारः अवदत् यत् ४००० मेगावाट् सौरशक्तिं विहाय निगमस्य योजना अस्ति यत् झारखण्डस्य लोगुपहारे (१५०० मेगावाट्) पश्चिमबङ्गस्य पञ्चेट् (१००० मेगावाट्) च पम्पभण्डारणसुविधाद्वयं स्थापयितुं शक्नोति।

पञ्चेट् परियोजना पश्चिमबङ्गसर्वकारेण सह जेवी भवितुं प्रस्ताविता अस्ति।

झारखण्डात् बकायानां विषये वदन् डीवीसी-अधिकारी अवदत् यत् पुरातनं बकाया प्रायः १,००० कोटिरूप्यकाणि यावत् न्यूनीकृतम् अस्ति, राज्यं च तदेव क्लियर् करोति।