नवीदिल्ली [भारत], दूरदर्शनचैनल डीडी किसान भारतस्य कृषकाणां मध्ये नूतनं लू नूतनशैल्या च सह मे 26, 2024 दिनाङ्के आगन्तुं निश्चितम् अस्ति, यत्र चैनलस्य th प्रस्तुतिः नूतने अवतारे भविष्यति अस्मिन् युगे of 'Artificial Intelligence', Doordarshan Kisan is going to launc two AI anchors (AI Krish and AI Bhoomi) on its ninth-year completion "एते समाचार-एंकराः सङ्गणकः सन्ति, ये सम्यक् मानवस्य सदृशाः सन्ति, अथवा इमे क... human They can read news 24 hours and 365 days withou stopping or getting tired," कृषिकृषककल्याणमन्त्रालयः अवदत्, i a release Friday "कृषकदर्शकाः कश्मीरतः यावत् देशस्य सर्वेषु राज्येषु एतान् एंकरान् द्रष्टुं शक्नुवन्ति तमिलनाडुतः गुजराततः अरुणाचलपर्यन्तं च एते ए एंकराः देशे वैश्विकस्तरं च घटमानानां कृषिसंशोधनानाम्, कृषिमण्डीनां प्रवृत्तीनां, मौसमस्य परिवर्तनस्य वा अन्यस्याः सर्वकारीययोजनानां विषये प्रत्येकं आवश्यकं सूचनां प्रदास्यन्ति अस्ति यत् ते देशस्य विदेशेषु च पञ्चाशत् भाषासु वक्तुं शक्नुवन्ति इति मन्त्रालयेन उक्तं यत् डीडी किसान देशस्य एकमात्रं टीवीचैनलम् अस्ति, यत् भारतसर्वकारेण स्थापितं कृषकाणां कृते समर्पितं च अस्ति। इदं चैनलं मे २६, २०१५ दिनाङ्के स्थापितं सर्वकारानुसारं कृषिकेन्द्रितस्य अस्य चैनलस्य स्थापनायाः उद्देश्यं कृषकान् मौसमवैश्विकस्थानीयबाजारेषु परिवर्तनस्य विषये सदैव सूचितं करणीयम् आसीत् येन कृषकाः पूर्वमेव समुचितयोजनानि कृत्वा सम्यक् ग्रहीतुं शक्नुवन्ति समये निर्णयाः भवन्ति।