डीडीसीए इत्यनेन लीग् इत्यस्मिन् भागं ग्रहीतुं प्रस्तावितानां दलस्य मताधिकारस्य बोलीदातृणां आमन्त्रणं कृत्वा ‘नोटिस इन्विटिंग टेण्डर्’ (NIT) इति प्रकाशितम् अस्ति। शासकीयसंस्थायाः २०२४ तमस्य वर्षस्य अगस्त/सप्टेम्बरमासे नूतनलीगस्य आरम्भः प्रस्तावितः अस्ति ।

लीग् प्रारम्भे पुरुषाणां महिलानां च कृते प्रत्येकं षट् दलाः समाविष्टाः भविष्यन्ति ये प्रत्येकस्मिन् सत्रे गोल-रोबिन् प्रारूपेण लीगे भागं गृह्णन्ति, प्रथम-परिक्रमस्य अनन्तरं प्ले-अफ्-क्रीडाः विजेता, उपविजेता, तृतीयस्थानं च निर्धारयितुं शक्नुवन्ति लीगे दलम्। डीडीसीए इत्यस्य अपि अधिकारः अस्ति यत् सः समये समये यथा उचितं मन्यते तथा लीगे भागं गृह्णन्तः दलानाम् संख्यां परिवर्तयितुं शक्नोति।

बोलीदातृभ्यः न्यूनतमं २५,००,००० (पञ्चविंशतिलक्षं) रुप्यकाणां बोलीस्थापनं कर्तव्यं भविष्यति तथा च मूल्याङ्कनानन्तरं योग्यनिविदाकारानाम् अन्तिमनिर्णयात् पूर्वं प्रस्तुतिः दातव्या भविष्यति।

सफलं बोलीदातारं डीपीएलस्य पञ्चऋतुषु अथवा पञ्चवर्षेषु, यत् पूर्वं भवति, तदर्थं पुरस्कृतं भविष्यति, डीडीसीए-विवेकेन च त्रयः ऋतु/वर्षस्य अन्यस्य अवधिपर्यन्तं विस्तारः कर्तुं शक्यते। परन्तु सम्झौते किमपि उल्लङ्घनं भवति चेत् अनुबन्धस्य समाप्तेः अधिकारः ते सुरक्षिताः भविष्यन्ति ।

बोलीप्रदानस्य अन्तिमतिथिः १५ जुलैः अस्ति।