ठाणे, महाराष्ट्रस्य ठाणेनगरे बुधवासरे प्रातःकाले २७ मंजिला आवासीयभवने एकस्मिन् अपार्टमेण्टे अग्निः प्रज्वलितः इति कारणेन ४७ वर्षीयः पुरुषः मृतः इति नागरिकाधिकारिणः अवदन्।

तुलसीधाम सोसाइटी इत्यस्मिन् भवनस्य चतुर्थतलस्य अपार्टमेण्टे प्रातः ३.११ वादने अग्निः प्रज्वलितः इति ठाणेनगरपालिकायाः ​​आपदाप्रबन्धनकोष्ठप्रमुखः यासिन् ताद्वी अवदत्।

बालकुमनगरस्य अग्निशामकाः क्षेत्रीयविपदाप्रबन्धनकोष्ठदलं च सचेष्टितानां स्थलं प्राप्तवन्तः इति सः अवदत्।

उद्धारकर्मचारिणः फ्लैटस्य एकस्मिन् कक्षे अरुणकेडिया इति एकं पुरुषं बेहोशं शयितं दृष्टवन्तः। सः त्वरितरूपेण समीपस्थं चिकित्सालयं प्रेषितः यत्र वैद्याः तं मृतं आनीतं इति घोषितवन्तः इति अधिकारी अवदत्।

अन्ये चत्वारः गृहनिवासिनः, द्वौ नाबालिगौ सह, सुरक्षितस्थानं प्रति त्वरितरूपेण बहिः गतवन्तः इति सः अवदत्।

अग्निना कक्ष्याः, गृहस्य विविधाः वस्तूनि, फर्निचराः च आतङ्किताः । प्रातः ४.२२ वादनपर्यन्तं अग्निः निवारितः इति अधिकारी अवदत्।

भवनस्य अन्ये निवासिनः अग्निप्रकोपस्य अनन्तरं तत्क्षणमेव स्वस्य अपार्टमेण्ट्-गृहात् बहिः त्वरितरूपेण गतवन्तः इति सः अवदत्।

अग्निज्वालायाः कारणस्य अन्वेषणं प्रचलति इति अधिकारी अवदत्।