पीएनएन

नवीदिल्ली [भारत], जून २८ : ट्रिनिटी प्राइम मीडिया सॉल्यूशन्स् एण्ड् कन्सल्टिङ्ग् इत्यस्य गोल्डन् माइक्स् २०२४ इत्यस्मिन् क्रिएटिविटी इत्यस्य प्रतिष्ठितेन गोल्ड पुरस्कारेण सम्मानितः अस्ति।एषा प्रशंसा ट्रिनिटी प्राइम इत्यस्य नवीनता, उत्कृष्टता, मीडियायां उत्कृष्टानि रचनात्मकसमाधानं च प्रदातुं समर्पणं प्रकाशयति उद्योग।

प्रतिवर्षं आचर्यते गोल्डन् माइक्स् पुरस्कारः मीडिया-प्रसारण-उद्योगे उत्तमप्रतिभानां उपलब्धीनां च स्वीकारं करोति । ट्रिनिटी प्राइम इत्यस्य भूमिपूजन-अभियानैः रचनात्मक-रणनीतिभिः च नूतनं मानदण्डं निर्धारितम्, येन ते अस्य प्रतिष्ठित-पुरस्कारस्य योग्याः प्राप्तकर्ताः अभवन् ।

ट्रिनिटी प्राइम इत्यस्य संस्थापकः मुख्यकार्यकारी च नवीन सक्सेना इत्ययं मान्यतां प्राप्य स्वस्य आनन्दं कृतज्ञतां च प्रकटितवान्। सः अवदत् यत् -

"गोल्डन् माइक्स् २०२४ इत्यस्मिन् सृजनशीलतायाः स्वर्णपुरस्कारं जित्वा अस्माकं सम्पूर्णस्य दलस्य परिश्रमस्य, अनुरागस्य, समर्पणस्य च प्रमाणम् अस्ति। ट्रिनिटी प्राइम इत्यत्र वयं अस्माकं ग्राहकानाम् कृते असाधारणं परिणामं प्रदातुं सृजनशीलतायाः नवीनतायाः च सीमां धक्कायितुं विश्वसामः .अयं पुरस्कारः न केवलं अस्माकं प्रयत्नानाम् स्वीकारं करोति अपितु उत्कृष्टतायै निरन्तरं प्रयत्नः कर्तुं प्रेरयति।

Trinity Prime Media Solutions and Consulting इत्यस्य विषये :

Trinity Prime Media Solutions and Consulting एकः प्रमुखः मीडिया समाधानप्रदाता अस्ति, यः अभिनवविपणनरणनीतिषु, रचनात्मकसामग्रीविकासेषु, व्यापकपरामर्शसेवासु च विशेषज्ञः अस्ति अनुभविनां व्यावसायिकानां दलेन ग्राहककेन्द्रितदृष्टिकोणेन च, ट्रिनिटी प्राइम व्यावसायिकानां मीडिया-विपणन-लक्ष्याणां प्राप्तौ सहायतां कर्तुं समर्पिता अस्ति

गोल्डन् माइक्स् पुरस्कारस्य विषये : १.

गोल्डन् माइक्स् पुरस्कारः मीडिया-प्रसारण-उद्योगे उत्कृष्टतायाः उत्सवं करोति, सृजनशीलतायां, नवीनतायां, प्रभावे च उत्कृष्टानां उपलब्धीनां स्वीकारं करोति । भारते मीडियाव्यावसायिकानां कृते एते पुरस्काराः गुणवत्तायाः मापदण्डः, विशिष्टतायाः प्रतीकः च सन्ति ।