नवीदिल्ली, उर्वरकसहकारी इफ्को इत्यनेन एनसीएलटी इत्यस्मिन् दाखिला याचिका निवृत्ता यत् ट्रायम्फ् आफ्शोर इत्यस्य ऋणदातृभ्यः ऋणदातृभ्यः किमपि भागं वा प्रतिभूतिपत्रं वा निर्गन्तुं निषिद्धम्।

इफ्फको (भारतीयकृषक-उर्वरक-सहकारी) स्वस्य सम्पूर्णं ४९ प्रतिशतं भागं स्वस्य संयुक्त-उद्यम-साझेदारं स्वान् ऊर्जा-लिमिटेड् (एसईएल) इत्यस्मै ४४० कोटिरूप्यकाणां कृते विक्रीय ट्रायम्फ्-ऑफशोर-संस्थायाः निर्गमनस्य अनन्तरम् अयं कदमः कृतः

इफ्फको मार्चमासे राष्ट्रियकम्पनीकानूनन्यायाधिकरणस्य (एनसीएलटी) सम्पर्कं कृत्वा ट्रायम्फ् आफ्शोर तथा एसईएल इत्येतयोः ऋणस्य भुक्तिं कर्तुं ऋणदातृभ्यः किमपि भागं/प्रतिभूतिपत्रं निर्गन्तुं, तस्य अनुमोदनं विना एतादृशं किमपि संकल्पं पारयितुं च नियन्त्रयितुं प्रयतितवान् आसीत्।

इफ्फ्को इत्यनेन स्वस्य याचिकायां तर्कः कृतः आसीत् यत् सः ऋणस्य पूर्वं भुक्तिं करोति, तस्य परिणामेण ट्रायम्फ् आफ्शोर इत्यस्मिन् तस्य भागधारकतायाः क्षीणता भवितुम् अर्हति इति।

एनसीएलटी इत्यस्य द्विसदस्यीयपीठिका इफ्फ्को इत्यस्य याचनां निवृत्तुं अनुमतिं दत्तवती ।

"आवेदकानां वकिलः आवेदनपत्रं निवृत्तुं अनुमतिं याचते। तेषां शपथपत्रमपि दाखिलम् अस्ति। तदेव दृष्ट्वा अनुमतिः प्रदत्ता अस्ति" इति एनसीएलटी-आदेशः जूनमासस्य २७ दिनाङ्के पारितः अस्ति।

ट्रायम्फ् ऑफशोर इत्यस्य स्थापना संयुक्तोद्यमरूपेण कृता यत् स्वान् एनर्जी इत्यस्य ५१ प्रतिशतं बहुमतं भागं धारयन् फ्लोटिंग् स्टोरेज एण्ड् रिगैसिफिकेशन यूनिट् (एफएसआरयू) इति