X इत्यत्र एकस्मिन् पोस्ट् मध्ये अरबपतिः अवदत् यत् दुर्भाग्येन “अतिभारयुक्तानां टेस्ल्-दायित्वैः भारतस्य भ्रमणस्य विलम्बः करणीयः” इति ।

“किन्तु अहम् अस्मिन् वर्षे अन्ते भ्रमणं कर्तुं बहु उत्सुकः अस्मि” इति मस्कः अपि अवदत्

गतसप्ताहे अरबपतिः ट्वीट् कृतवान् आसीत् यत् सः प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन सह मिलितुं उत्सुकः अस्ति।

स्पेसएक्स्-सीईओ भारतयात्रायाः समये भारतीय-अन्तरिक्ष-कम्पनीयाः प्रतिनिधिभिः सह अपि मिलितुं निश्चितः आसीत् ।

मस्कः विश्लेषकैः सह टेस्ला इत्यस्य नवीनतमत्रिमासे (Q1 परिणामेषु, कम्पनीयाः कार्यबलस्य १० प्रतिशतं न्यूनीकरणस्य अनन्तरं, अथवा १४,००० कर्मचारिणां परितः — वैश्विकरूपेण — विषये एकः प्रमुखः सम्मेलन-कॉलः अस्ति

टेस्ला-संस्थायां परिच्छेदैः “केचन विभागाः २० प्रतिशतं आतङ्किताः, उच्चप्रदर्शनकारिणः अपि आहताः” इति, निर्णयः च "वित्तप्रदर्शनस्य दुर्बलतायाः कारणात्" कृतः इति भाति

टेस्ला-संस्थायाः उच्चस्तरीयौ कार्यकारीद्वयम्
, VP of Public Policy an Business Development तथा ​​Drew Baglino, Tesla’s SVP of Powertrain and Energy - इत्यनेन अपि कार्यं त्यक्तम् अस्ति ।

टेस्ला इत्यनेन अधुना एव न्यूनलाभस्य ईवी इत्यस्य विकासस्य योजनाः प्रायः २५,००० डॉलरं यावत् स्थापिताः ।