नवीदिल्ली, सूचनाप्रौद्योगिकीसेवापरामर्शकम्पनी टेक् महिन्द्रा बुधवासरे अवदत् यत् सा Microsoft इत्यनेन सह साझेदारी कृत्वा उपयोक्तृ-अनुकूलं एकीकृतं कार्यपीठं o Microsoft Fabric इति व्यवसायानां, आँकडा-व्यावसायिकानां च विश्लेषण-मञ्चं निर्माति।

वर्कबेन्च प्रणाली संस्थाभ्यः Microsoft Fabric इत्यस्य स्वीकरणं त्वरितरूपेण कर्तुं साहाय्यं करिष्यति तथा च तेषां सरलतया उपयोगाय अन्तरफलकेन सह जटिलदत्तांशकार्यप्रवाहं निर्मातुं समर्थं करिष्यति इति टेक् महिन्द्रा इत्यनेन विज्ञप्तौ उक्तम्।

एषः सहकार्यः Tech Mahindra’s Intellectua Properties इत्यस्य सर्वोत्तमान् Microsoft Fabric क्षमताभिः सह संयोजयिष्यति, येन ग्राहकाः स्वस्य data-to-insight-यात्रायाः शीघ्रं मार्गं स्थापयितुं व्यावसायिकचपलतां च सुधारयितुम्, th वक्तव्यस्य अनुसारम्।

"कार्यपीठः संस्थाभ्यः Microsof Fabric इत्यस्य स्वीकरणे त्वरिततां कर्तुं साहाय्यं करिष्यति तथा च अस्माकं कृते सरलेन अन्तरफलकेन सह जटिलदत्तांशकार्यप्रवाहं निर्मातुं सक्षमं करिष्यति। अस्मिन् कार्यपीठे Microsoft Fabric इत्यस्य उपयोगः भवति, यत् आँकडा-आन्दोलनं, आँकडा-विज्ञानं, वास्तविकसमयविश्लेषणं, व्यापारबुद्धिः च" इति कम्पनी अवदत् ।