नवीदिल्ली, आईटी कम्पनी टेक् महिन्द्रा मंगलवासरे उक्तवती यत् स्पेन-आधारित-एटेन्टो-सहितं साझेदारी कृत्वा जेनरेटिव् एआइ-सञ्चालित-समाधानं सेवां च टी वैश्विक-उद्यमेषु प्रदातुं शक्नोति।

एटेन्टो लैटिन अमेरिकादेशस्य ग्राहकसम्बन्धप्रबन्धन (CRM) तथा व्यापारपरिवर्तन आउटसोर्सिंग् (BTO) कम्पनी अस्ति ।

"साझेदारी अन्त्यतः अन्तः व्यावसायिकपरिवर्तनसमाधानं प्रदास्यति एकं सेवां यत् जनरेटिव एआइ-सञ्चालितप्रौद्योगिकीनां लाभं लभते, तथैव संयुक्तराज्यसंस्था, यूरोप, th मध्यपूर्व, तथा अफ्रीका तथा लैटिन अमेरिकन इत्येतयोः ग्राहकानाम् कृते ग्राहकानाम् अनुभवः (CX) परामर्शः क्षेत्रेषु" इति कम्पनी विज्ञप्तौ उक्तवती ।

साझेदारी ५० तः अधिकेषु भाषासु व्यावसायिकप्रक्रिया आउटसोर्सिंग् (बीपीओ) समाधानस्य सेवानां च व्यापकं सूटं प्रदास्यति इति अत्र उक्तम्