ह्यूस्टन्, अमेरिकी-राज्यस्य टेक्सास्-राज्ये एकस्मात् गृहात् बहिः मानवश्रम-व्यापार-योजनां चालयितुं आरोपः कृतः इति एकः महिला सहितः चतुर्णां भारतीय-अमेरिकन-जनानाम् आरोपः कृतः इति मीडिया-रिपोर्ट्-पत्रे उक्तम्।

प्रिन्स्टन् पुलिसविभागेन एकस्य अन्वेषणस्य विवरणं प्रकाशितम् यत् गृहस्य अन्तः १५ महिलाः मानवश्रमव्यापारस्य कथिताः शिकाराः इति ज्ञात्वा चत्वारः जनाः गृहीताः इति समाचारपत्रेण Fox4News.com इत्यनेन सोमवासरे रात्रौ उक्तम्।

चन्दन दासिरेड्डी (२४), द्वारका गुण्डा (३१), संतोष कटकूरी (३१), अनिल माले (३७) च सर्वेषां मार्चमासे गृहीतानाम् अधुना व्यक्तिव्यापारस्य आरोपः अस्ति, द्वितीयपदवीयाः अपराधः, अधिकानि गिरफ्ताराणि अपेक्षितानि इति चैनलेन ज्ञापितम्, पुलिस उद्धृत्य।

अधिकारिणः ज्ञातवन्तः यत् एकस्मिन् गृहे निवसन्तः सर्वाः युवतयः प्रिन्स्टन्-नगरस्य कोलिन्-मण्डलस्य गिन्स्बर्ग्-लेन्-इत्यत्र एकस्मिन् गृहे भूमौ निद्रां कर्तुं बाध्यन्ते “मानवव्यापारस्य केन्द्रे गृहस्य अन्तः मूलतः फर्निचरं नासीत्, केवलं सङ्गणकविद्युत्सामग्रीणां, कम्बलानां च समूहः आसीत्” इति पुलिसैः उक्तम् ।

अन्यः समाचार-पोर्टल्, मैककिन्नी कूरियर-गजेट् इत्यनेन उक्तं यत् प्रिन्स्टन्-पुलिस-विभागस्य अधिकारिणः १३ मार्च-दिनाङ्के कल्याण-चिन्तायाः, संदिग्ध-परिस्थितेः च विषये निवासस्थानं प्रति प्रेषिताः आसन्।

“प्रारम्भिकप्रतिवेदनस्य अग्रे अन्वेषणानन्तरं प्रिन्स्टन्पुलिसस्य सीआईडीजासूसैः संतोषकटकूरी इत्यस्य गृहस्य अन्वेषणपत्रं प्राप्तम्, यत्र १५ वयस्काः महिलाः आसन् अन्वेषणकाले ज्ञातं यत् महिलाः कटकूरी तथा तस्य पत्नी द्वारका गुण्डा च स्वामित्वेन स्थापितानां बहुविधप्रोग्रामिंग शेल् कम्पनीनां कृते कार्यं कर्तुं बाध्यन्ते” इति तत्र उक्तम्।

अन्वेषणपत्रं निष्पादितं भवति स्म तदा बहुविधाः लैपटॉपाः, सेलफोनाः, मुद्रकाः, धोखाधड़ीपूर्णदस्तावेजाः च जप्ताः। पश्चात् निर्धारितं यत् प्रिन्स्टन्, मेलिसा, म्याकिन्नी इत्येतयोः अन्तः बहुस्थानानि पीडितानां बलात् श्रमं कुर्वन्ति, येषु प्रौढाः पुरुषाः अपि सन्ति इति पोर्टल् उक्तवान्, अन्येभ्यः स्थानेभ्यः अतिरिक्तं लैपटॉप्, सेलफोन्, दस्तावेजाः च जप्ताः इति च उक्तम्

मूलचिन्ता कीटनियंत्रणकम्पनीद्वारा उद्धृता, यस्याः सम्भाव्यशय्याकृमिणां कृते आह्वानं कृतम् आसीत् । “एकदा अन्तः गत्वा निरीक्षकः अवलोकितवान् यत् प्रत्येकं कक्षे ३-५ युवतयः तलयोः सुप्ताः सन्ति । तत्र बृहत्प्रमाणेन सूटकेसाः अपि आसन् । कम्पनी पुलिसैः सह सम्पर्कं कृतवती” इति Fox4News.com इत्यनेन अपि उक्तम्।

समाचार-पोर्टल् प्रिन्स्टन्-पुलिस-सार्जन्ट् कैरोलिन् क्रौफोर्ड-इत्यस्य उद्धृत्य अवदत् यत् १०० तः अधिकाः अधिकाः जनाः अत्र सम्मिलिताः सन्ति, “तेषु आर्धाधिकाः पीडिताः सन्ति” इति ।

परन्तु सा न प्रकाशितवती यत् कीदृशं श्रमकार्यक्रमं भवति इति ।