शनिवासरे बारबाडोस्-नगरस्य केन्सिङ्गटन्-ओवल-क्रीडायां दक्षिण-आफ्रिका-देशं सप्त-रनेन पराजयित्वा भारतेन द्वितीयं टी-२०-विश्वकप-उपाधिं प्राप्तवान्, वैश्विक-चैम्पियनशिप-उपाधिं प्राप्तुं १३ वर्षीयं अनावृष्टिं च समाप्तं कृत्वा किञ्चित्कालानन्तरं कोहली, रोहितौ च प्रारूपात् बहिः प्रणामं कृतवन्तौ, जडेजा च तस्य अनुसरणं कृतवान् रविवासरे अपि तस्मिन् एव मार्गे।

रोहितः विराट् च द्वौ अपि दशकाधिकं यावत् भारतीयबल्लेबाजीपङ्क्तिस्य केन्द्रं आस्ताम्, जडेजा तु विश्वसनीयः स्पिन-गेन्दबाजी-आल-राउण्डरः आसीत् त्रयस्य शीघ्रनिवृत्तिः भारतं खिलाडयः परीक्षितुं स्थानं ददाति, २०२६ टी-२० विश्वकपस्य कृते ठोससंयोजनाय के सर्वोत्तमाः पिक्स् सन्ति इति द्रष्टुं, यस्य ते श्रीलङ्का-सङ्गठने सह-आतिथ्यं कर्तुं कल्पिताः सन्ति |.

परन्तु इण्डियन प्रीमियरलीगस्य (IPL) धनस्य, सुदृढस्य घरेलुव्यवस्थायाः च अर्थः अस्ति यत् भारते टी-२०-क्रीडकानां उत्तमः पूलः अवश्यमेव अस्ति यत् रोहित-विराट्, जडेजा-योः विशालाः जूताः के पूरयितुं शक्नुवन्ति इति। बारबाडोस्-नगरे विश्वकप-विजेतानां यूनिट्-भागः आसीत् यशस्वी जायसवालः, शुब्मन-गिल्, रुतुराज-गैकवाड्, अभिषेकशर्मा च पङ्क्ति-उद्घाटन-विकल्पेषु अग्रिमाः सन्ति

चत्वारः अपि क्रीडकाः भारतस्य दलस्य भागाः सन्ति यत् पञ्च-क्रीडायाः जिम्बाब्वे-देशस्य टी-२०-क्रीडायाः भ्रमणस्य कृते जुलै-मासस्य ६-१४ दिनाङ्कपर्यन्तं भवति । भारतस्य श्रीलङ्का, बाङ्गलादेशः, दक्षिणाफ्रिका, इङ्ग्लैण्ड् च विरुद्धं २०२५ तमस्य वर्षस्य फरवरीपर्यन्तं टी-२०-क्रीडा-श्रृङ्खला अपि अस्ति, येन अजीत-अगरकर-नेतृत्वेन चयनसमित्याः मैदानस्य विविधसंयोजनानां अन्येषां च क्रीडकानां प्रयोगाय पर्याप्तं स्थानं प्राप्यते

“यदि भवान् तत् पक्षं पश्यति यत् जिम्बाब्वे-देशस्य भ्रमणं करिष्यति तर्हि तत्र बहु ​​प्रतिभा अस्ति । शुभम गिल् तः रिङ्कुसिंह, खलील अहमद, संजू सैमसोन् च यावत्। अतः, भारतीयदलं सम्यक् आधिपत्यं कर्तुं गच्छति” इति ।

“प्लस्, अस्मिन् विश्वकपस्य विश्वक्रिकेट्-पश्चात् परितः बहु निवृत्तिः भविष्यति, भारतं च सर्वाधिकं न्यूनतया प्रभावितं भविष्यति । अतः, वयं वर्चस्वं स्थापयितुं गच्छामः, यतः आगामिषु ५-६ वर्षेषु, स्पर्धा न भविष्यति” इति भारतस्य पूर्वमहिलाक्षेत्रप्रशिक्षिका बीजू जार्जः IANS इत्यस्मै अवदत्।

२००७ तमे वर्षे जोहान्सबर्ग्-नगरे टी-२० विश्वकप-क्रीडायां विजयं प्राप्तस्य युवा-भारतीय-पक्षस्य प्रबन्धकः लालचन्द-राजपूतः IANS-सञ्चारमाध्यमेन अवदत् यत् युवानः दलस्य रिक्तस्थानानि ग्रहीतुं तत्र सन्ति किन्तु तेषां विशाल-जूतासु वर्धयितुं समयः स्यात् इति अनुभूतवान् क्रीडन् एकादश ।

“आव्हानानि भविष्यन्ति यतोहि भवता रोहित, विराट्, जडेजा च शीर्षत्रयस्य वयस्काः हारिताः। परन्तु कश्चन भविष्यति यः तेषां पूरणार्थं आव्हानं गृह्णीयात् यतोहि अस्माकं कृते बहवः युवानः प्राप्ताः ये उपरि आगच्छन्ति” इति ।

“अस्माकं पार्श्वे यशस्वी जायसवालः, रुतुराज गैकवाड्, शुब्मन गिल् इत्यादयः जनाः सन्ति, येषां कृते आवरणं अग्रे नेतव्यम् अस्ति । सद्यः जूतापूरणं कस्यचित् कृते कठिनं भविष्यति। परन्तु अहं निश्चयेन जानामि यत् कालान्तरे निश्चितरूपेण केचन नूतनाः क्रीडकाः भविष्यन्ति ये तान् त्रयान् पूरयिष्यन्ति” इति ।

सर्वसंभावनायां जडेजा इत्यस्य टी-२०-क्रीडायाः निवृत्तेः अर्थः अस्ति यत् अक्षर् पटेलः पार्श्वे अग्रणीः स्पिन-गेन्दबाजी-आल-राउण्डरः भवति । टी-२० विश्वकप-क्रीडायां अक्षरः बल्लेबाजी-कन्दुक-क्षेत्रे, क्षेत्रे च जडेजा-इत्येतत् अधिकं प्रदर्शनं कृतवान् आसीत् यत् सः इदानीं बहुवर्षेभ्यः दिग्गजस्य अण्डरस्टडी-रूपेण भारतस्य कृते प्रारूपे स्वचालित-प्रारम्भकः भवितुम् पर्याप्तः उत्तमः अस्ति इति

“जडेजा इत्यस्य निवृत्तेः अनन्तरं अक्षर् प्रारूपे विस्तारितं धावनं प्राप्स्यति। अन्ये केचन वामहस्तस्य स्पिनरः अपि माध्यमेन आगच्छन्तु। अधुना उच्चकालः अस्ति। तानि त्रीणि तत्र गतानि कृतानि च। शेषं समयं क्रिकेट् - IPL अथवा अन्येषु प्रारूपेषु क्रीडितुं आनन्दं कुर्वन्तु। अहं कामये यत् ते किञ्चित् अधिकं घरेलुक्रिकेट् क्रीडन्ति” इति जार्जः समाप्तवान्, यः आईपीएल-डब्ल्यूपीएल-योः दिल्ली-कैपिटल्स्-क्लबस्य फील्डिंग्-प्रशिक्षकः अस्ति ।