रोहितस्य अद्भुतप्रयत्नस्य अनन्तरं यत्र तस्य पञ्चाशत् केवलं १९ कन्दुकेषु आगतवान्, तत्र भारतस्य सुपर एट्-चरणस्य संघर्षे २०५/५ इति विशालं स्कोरं स्थापयितुं साहाय्यं कृतम्, ततः परं विजयः संकटग्रस्तः इव आसीत् यतः ओपनरः ट्रेविस् हेड् स्वस्य अग्रपदं स्वच्छं कृत्वा सर्वत्र स्वस्य शॉट्-आघातं कृतवान् पार्कं वीर ४३-कन्दुक-७६, अन्येभ्यः बल्लेबाजेभ्यः अल्पं समर्थनं प्राप्य अपि ।

परन्तु कुलदीपयादवः ग्लेन् मैक्सवेल् इत्यस्य निष्कासनं सहितं २-२४ इति स्कोरं प्राप्तवान्, तदनन्तरं आर्षदीपसिंहः ३-३७ इति स्कोरं कृतवान्, अतः २० ओवरेषु आस्ट्रेलिया १८१/७ इति स्कोरेन प्रतिबन्धितः अभवत् परिणामस्य अर्थः अस्ति यत् भारतं अपराजित-अभिलेखं निर्वाहयित्वा सुपर-अष्ट-चरणात् हस्ताक्षरं करोति, गुरुवासरे गुयाना-नगरे सेमीफाइनल्-सङ्घर्षे रक्षक-विजेता-इङ्ग्लैण्ड्-क्लबस्य सामना करिष्यति।

अधुना आस्ट्रेलिया-देशस्य सेमीफाइनल्-भाग्यं स्वहस्तात् बहिः अस्ति तथा च यदि अफगानिस्तान-देशः सेण्ट्-विन्सेन्ट्-क्रीडायां बाङ्गलादेशं पराजयति तर्हि ते स्पर्धायाः बहिः गमिष्यन्ति |. रोहितः गो इति शब्दात् सर्वं बहिः गन्तुं मूडं कृतवान्, सर्वेषां उपरि शिरः स्कन्धौ च स्थित्वा सप्तचतुष्टयानि अष्टषट् च २२४.३९ इति प्रहारदरेण आस्ट्रेलियादेशं चूर्णं कृतवान्, येन प्रशंसकाः निःश्वासं त्यक्तवन्तःसूर्यकुमारयादवः, शिवमदुबे, हार्दिकपाण्ड्या च भारतस्य कृते एकस्मिन् अद्भुते पारीयां क्रमशः ३१, २८, २७ च नॉटआउट् कृत्वा चिप् कृतवन्तः, यत्र १५ षट्काः कृताः –- टी-२० विश्वकपक्रीडायां तेषां अधिकतमं अधिकतमं स्कोरं कृतम् प्रथमं बल्लेबाजीं कर्तुं धक्कायमानः भारतः द्वितीय-ओवर-मध्ये शरीरस्य आघातं प्राप्नोत् यदा विराट् कोहली पञ्च-कन्दुक-बकस्य कृते पतितः यतः तस्य हेजलवुड्-इत्यस्य आकर्षणस्य प्रयासस्य परिणामः अभवत् यत् शीर्ष-धारं टिम डेविड्-इत्यनेन मध्य-अन्त-समये स्वस्य दक्षिणतः २६ मीटर्-पर्यन्तं धावन् गृहीतः

स्टार्कः कन्दुकं रोहितस्य मध्ये स्विंग् कर्तुं प्रयत्नं कृतवान् परन्तु पूर्णविस्तृतकन्दुकयोः गेन्दबाजीं कृतवान्, यत् भारतस्य कप्तानः द्विवारं कवरस्य उपरि क्रमशः षट्कान् कृत्वा उत्थापितवान् । तदनन्तरं रोहितः स्टार्कं चतुर्णां कृते मिड्-ऑन्-उपरि मुद्गरं मारितवान् तथा च स्लोग्-स्वीपिङ्ग् प्लस् टॉप-एजिंग् कृत्वा तं (पूर्ण-टॉस्-मध्ये) द्वौ अपि षट्-कृतौ कृत्वा तृतीय-ओवर-तः २९ रनस्य कृते कृतवान्

रोहितः वर्षायाः हस्तक्षेपात् पूर्वं १०० मीटर् यावत् क्रीडाङ्गणस्य छतस्य उपरि गत्वा सर्वशक्तिमान् स्लोग्-स्वीप् इत्यनेन पैट् कमिन्स् इत्यस्य स्वागतं कृतवान् । दशनिमेषस्य वर्षाव्यत्ययस्य अनन्तरं रोहितः स्लाइस्, शीर्ष-धारं च कृत्वा उन्मत्तः अभवत्, तस्मै द्वौ अपि चतुष्कौ प्राप्तवान्, ततः पूर्वं केवलं १९ कन्दुकेषु पञ्चाशत् उपरि आनयत्ऋषभपन्तः हेजलवुड्-तः पुलड्-चतुर्-इत्यनेन सीमा-प्रहार-पक्षे सम्मिलितः अभवत्, एडम्-जम्पा-इत्यस्य स्वागतं च षट्-कृते लॉन्ग्-ऑन्-उपरि डान्सिंग्-डाउन-द-पिच-लोफ्ट्-इत्यनेन कृतवान् रोहितः विशालषट् कृते ज़म्पा स्वाइप् कृतवान्, तदनन्तरं मार्कस स्टोइनिसं चतुर्णां द्वौ च षड्कौ कृत्वा -– यत्र स्टैण्डआउट् अस्ति तस्य पिचस्य अधः नृत्यं कृत्वा अतिरिक्त-कवर-वेष्टनस्य उपरि गच्छन् अन्तः-बहिः उत्थापनं च।

यद्यपि स्टोइनिस् पन्तं दीर्घ-अफं यावत् होल आउट् कृतवान्, तथापि रोहितः स्टोइनिसं द्वौ चतुर्णां कृते आकृष्य, तदनन्तरं सूर्यकुमारः स्क्वेर् ड्राइविंग्, दीर्घपादस्य माध्यमेन स्वाइप् कृत्वा, अतिरिक्त-कवरस्य उपरि लोफ्ट् कृत्वा त्रीणि द्रुतसीमाः गृहीतवान् अन्ततः स्टार्क् इत्यस्य अन्तिमवचनं तदा आसीत् यदा तस्य मन्दतरः योर्करः विकेटस्य गोलात् आगत्य रोहितं ४१ कन्दुकयोः ९२ रनस्य कृते कास्ट् कृतवान् ।

दुबे चतुर्णां कृते गत्वा अपर-कट्-ऑफ-स्टार्क-सहितं गतः, तदनन्तरं गभीर-मध्य-विकेट्-उपरि विशाल-षड्-कृते ज़म्पा-इत्येतत् स्मैक् कृत्वा, स्टोइनिस्-इत्येतत् मध्य-अफ्-द्वारा चतुर्णां कृते अपि चालितवान् सूर्यकुमारः स्टोइनिसं षट् रनस्य कृते भारितवान्, पश्चात्-बिन्दु-लघु-तृतीय-पुरुषस्य च अन्तरे स्टार्कं चत्वारि अपि अधिकं कृतवान् ।परन्तु स्टार्कः अन्तिमं हास्यं कृतवान् यत् सूर्यकुमारयादवः स्वस्य अन्तिमे ओवरे 'कीपरं प्रति विस्तृतं ऑफ-कटरं पृष्ठतः कटितवान्। पाण्ड्या कमिन्स् इत्यस्मै चतुर्णां कृते थप्पड़ं मारयित्वा अतिरिक्त-कवर-लॉन्ग्-ऑफ्-इत्येतयोः उपरि षट्-प्रहारं कर्तुं स्वस्य अधः हस्तस्य उपयोगेन संक्षिप्तं दुबला-कालं भङ्गं कृतवान् । दुबेः स्टोइनिसस्य गभीर-कवरं कर्तुं होल आउट् कृत्वा अपि रविन्द्र जडेजा इत्यस्य अन्तिम-ओवर-मध्ये कमिन्स्-इत्यस्य षट्-प्रहारैः भारतं २०० तः अतिक्रान्तवान् ।

अनुसरणं कृत्वा डेविड् वार्नरः आर्शदीपस्य प्रथम-स्लिप्-गोताखोरीं कृत्वा निक् कृत्वा षट्-पर्यन्तं पतितः । मिचेल् मार्शः शून्ये एव जीवितः यदा पन्ट् पुलतः एकं कैचं अनुसृत्य त्रुटिं प्राप्नोत्, अनन्तरं पञ्चसु पातितवान् यदा आर्शदीपः स्वस्य अनुवर्तनसमये कैचं ग्रहीतुं न शक्तवान् ततः मार्शः सीमासु व्यवहारं कर्तुं आरब्धवान्, आर्शदीपं द्वौ चतुर्णां कृते स्मैक् कृत्वा, ततः पूर्वं विशालेन पुलड् षड्भिः तृतीयं ओवरं समाप्तवान् ।

हेड् जसप्रीत बुमराहं द्वौ चतुर्णां कृते स्लेशं कृत्वा खींचन् सीमा-प्रहार-उत्साहं सम्मिलितवान्, तदनन्तरं चतुर्णां थ्रू-पॉइण्ट्-कृते पूर्ण-टॉस्-इत्येतत् भग्नवान् मार्शः अक्षरपटेलस्य दुर्बलकन्दुकयोः भोजं कृतवान् यत् क्रमशः चत्वारि षट् च यावत् तं वल्लपं कृतवान्, तदनन्तरं हेड् लोफ्टिंग् कृत्वा पाण्ड्यस्य द्वौ षड्कौ हेव् कृतवान् शिरः सीमासु व्यवहारं कर्तुं अग्रे गतः – हार्दिकस्य शिरः उपरि चतुर्णां प्रहारं कृत्वा षट् कृते सहजतया आकर्षितवान् ।परन्तु पर्याप्तदबावेन कुलदीपः द्वितीयविकेटस्य कृते ८१ रनस्य साझेदारी भङ्गं कृतवान् यदा मार्शः स्वीपं कर्तुं अवतरत्, परन्तु अक्षरः गभीरे वर्गपदे स्वस्य कूर्दनं सिद्धतां यावत् समयं कृतवान्, तथा च कृशवायुतः कन्दुकं उद्धर्तुं दक्षिणहस्तं उपरि प्रसारितवान् शिरः १० तमे ओवरे पाण्ड्यं त्रीणि सीमानि कृत्वा स्लाइस् कृतवान्, चाबुकं मारितवान्, स्लाइस् च कृतवान् -– यस्मिन् द्वितीये २४ कन्दुकेषु पञ्चाशत् प्राप्तवान् ।

मैक्सवेल् रविन्द्र जडेजा इत्यस्य प्रथमकन्दुकात् चत्वारि गृहीत्वा लघुतृतीयपुरुषस्य बिन्दुस्य च मध्ये निपुणस्पर्शं कृत्वा केचन आतिशबाजीं बहिः आनयत्। ततः सः क्रमशः चतुर्णां षड्णां च कृते गत्वा द्वयोः साहसिकयोः विपरीतस्वीपयोः कृते अनुसृत्य अगच्छत्। तदनन्तरं भारतं आश्चर्यजनकरूपेण पुनः उच्छ्रितवान् ।

कुलदीपस्य विरुद्धं ग्रहीतुं प्रयत्नरूपेण मैक्सवेल् रेखायाः पारं हैकं कर्तुं मैदानस्य अधः गतः परन्तु गुग्ली इत्यनेन स्वस्य स्टम्प्स् अव्यवस्थायां द्रष्टुं अवशिष्टः अभवत् । अग्रिमे ओवरे स्टोइन्स् अक्षर् इत्यस्य उपरि रिवर्स-स्वीप् कृते गतः परन्तु रिबाउण्ड् इत्यत्र पश्चात्ताप-बिन्दुना गृहीतः ।बुमराहः मन्दतरकन्दुकेन हेडं वञ्चयितुं पुनः आगतः, सः च आच्छादनार्थं भारितवान्, ७६ रनस्य कृते पतितः।अर्शदीपः पुनः आगतः यत् मैथ्यू वेड्, टिम डेविड् च शीघ्रं क्रमेण लघुतृतीयपुरुषेण गृहीतौ भारतस्य पक्षे प्रभावीरूपेण क्रीडां मुद्रयितुं।

संक्षिप्त स्कोर : १.

भारतेन २० ओवरेषु २०५/५ (रोहितशर्मा ९२, सूर्यकुमार यादवः ३१; मिचेल् स्टार्क २-४५, मार्कस स्टोइनिस २-५६) २० ओवरेषु आस्ट्रेलिया १८१/७ (ट्रैविस् हेड ७६, मिचेल् मार्श ३७; आर्षदीपसिंह ३-३७) पराजितः , कुलदीप यादव 2-24) द्वारा 24 रन