बाबर आजम इत्यस्य नेतृत्वे पाकिस्तानदेशः जूनमासस्य ६ दिनाङ्के टेक्सास्-देशस्य डल्लास्-नगरस्य ग्राण्ड्-प्रेरी-क्रीडाङ्गणे सुपर-ओवर-सङ्घर्षे आयोजक-अमेरिका-देशेन सह आश्चर्यजनक-हारस्य अनन्तरं पुनः उच्छ्वासं कर्तुं पश्यति।

अपरपक्षे भारतं उत्तमरूपेण अस्मिन् मेलने प्रविशति, यतः जूनमासस्य ५ दिनाङ्के स्वस्य स्पर्धायाः उद्घाटनक्रीडायां आयर्लैण्ड्-देशः अष्टविकेट्-इत्यनेन प्रत्ययप्रदरूपेण पराजितः अभवत् ।

टी-२० विश्वकप २०२४ इत्यस्य अस्मिन् समूह-ए-क्रीडायां दावः अधिकः अस्ति ।भारतस्य विजयेन ते सुपर ८-पदे स्थानं प्राप्तुं समीपं गमिष्यन्ति, यदा तु पाकिस्तानस्य हानिः तेषां प्रगतेः सम्भावनाः खतरे स्थापयितुं शक्नुवन्ति

भारत-पाकिस्तान-क्रीडायाः लाइव-स्ट्रीमिंग्-विवरणम् :

तिथिः समयः च : मेलनं ९ जून, रविवासरे स्थानीयसमये ८:०० PM IST तथा १०:३० AM (EDT) वादने आरभ्यते।

स्थानम् : नासाउ काउण्टी अन्तर्राष्ट्रीयक्रिकेट् क्रीडाङ्गणं, न्यूयॉर्क।

प्रसारणं तथा लाइव-स्ट्रीमिंग् : १.

भारतम् : स्टार स्पोर्ट्स् नेटवर्क् इत्यनेन अस्य मेलस्य प्रसारणं भविष्यति, तथा च डिज्नी+ हॉटस्टार इत्यत्र लाइव् स्ट्रीमिंग् उपलभ्यते।

पाकिस्तानः - तथा च टेन् स्पोर्ट्स् इत्यस्य प्रसारणस्य अधिकारः अस्ति ।