बाङ्गलादेशः अग्रिमे जूनमासस्य २२ दिनाङ्के भारतविरुद्धं, जूनमासस्य २५ दिनाङ्के अफगानिस्तानविरुद्धं च क्रीडति, यत् यदि सेमीफाइनल्-पर्यन्तं गन्तुं आशां जीवितं कर्तुम् इच्छति तर्हि अनिवार्य-विजय-सङ्घर्षाः भविष्यन्ति |.

"अग्रे द्वौ क्रीडौ महत्त्वपूर्णौ स्तः तथा च यदि वयं तस्मात् बहु लाभं प्राप्तुं शक्नुमः तथा च यदि वयं अग्रिमौ क्रीडाद्वयं जितुम् शक्नुमः तर्हि वयं उत्तमस्थाने स्थापिताः भविष्यामः। वयं प्रत्येकं क्रीडां जितुम् क्रीडिष्यामः" इति शान्तो आस्ट्रेलियाविरुद्धं हारानन्तरं अवदत् शुक्रवासरे।

पैट् कमिन्स् इत्यस्य हैट्रिक् (३-२९) इत्यस्य पृष्ठे आस्ट्रेलियादेशः प्रथमं बल्लेबाजीं कर्तुं आमन्त्रयित्वा बाङ्गलादेशं १४०/८ इति स्कोरेन प्रतिबन्धितवान् । शान्तो-लिटोन् दासयोः ५८ रनस्य स्थापनं एव प्रारम्भिकप्रहारानन्तरं बाङ्गलादेशं प्रतिस्पर्धात्मकस्थानं प्रति प्रेरितवान् । तस्य प्रतिक्रियारूपेण उद्घाटकाः डेविड् वार्नर् (५३ नॉट् आउट्) ट्रेविस् हेड् (३१) च सर्वे रन चेस् इत्यस्मिन् बन्दुकाः प्रज्वलिताः आसन् । परन्तु वर्षाकारणात् क्रीडा सम्यक् निष्कर्षं न प्राप्तवती । ऑस्ट्रेलिया-देशस्य प्रथमं सुपर-एट्-विजयं सुरक्षितम्, डकवर्थ्-लुईस्-स्टर्न्-पद्धत्या पार-स्कोर-तः २८ रन-अग्रे समाप्तम् ।

यदा आस्ट्रेलिया-देशस्य हानिविषये पृष्टः तदा शान्तोः स्वसमूहस्य बल्लेबाजीसङ्घर्षान् व्याख्यातुं न शक्तवान् किन्तु तस्य गेन्दबाजानां कृते पारस्कोरस्य रक्षणं कठिनं भविष्यति इति स्वीकृतवान् "किमर्थं वयं तत् कर्तुं न शक्नुमः (स्वतन्त्रतया क्रीडितुं) इति वक्तुं कठिनं यतोहि अहं यत् अनुभवामि तत् सर्वेषां सामर्थ्यं वर्तते। पूर्वं ते भिन्न-भिन्न-अवसरेषु कृतवन्तः अतः किमर्थं न भवति इति वक्तुं कठिनम् अहं च अस्य प्रश्नस्य उत्तरं नास्ति सर्वेभ्यः स्वप्राकृतिकक्रीडां कर्तुं स्वतन्त्रता दत्ता किन्तु कथञ्चित् एतत् न भवति" इति नजमुल् अवदत्।

"यावत् स्वतन्त्रतायाः सह क्रीडनस्य विषयः अस्ति, वयं सर्वैः सह पूर्वमेव भाषितवन्तः येन ते स्वतन्त्रतया क्रीडन्ति तथा च सर्वे मेलने स्वयोजनानुसारं क्रीडितुं प्रयतन्ते किन्तु किमर्थं न भवति, अहं व्यक्तिगतरूपेण न जानामि किन्तु यदि वयं एवं क्रीडामः गेन्दबाजानां कृते (रक्षणं) कठिनम् अस्ति" इति सः अपि अवदत्।

नजमुलः अपि स्वीकृतवान् यत् यदि अन्तिमषट् ओवरेषु बहुविकेट् न हारितवन्तः तर्हि तेषां कुलम् १६० तः १७० रनपर्यन्तं स्थापनं कर्तव्यम् आसीत्।

"अहं न मन्ये तथा (विकेटस्य समस्या) वयं नूतनकन्दुकेन सह निष्पादनं कर्तुं न शक्तवन्तः, विशेषतः शक्तिक्रीडायां तथा च अन्तिमपञ्च, षट् ओवराणि समाप्तुं न शक्तवन्तः अतः वयं बहुविकेट् हारितवन्तः। यदि वयं बल्लेबाजीं कृतवन्तः well in the end we could have scored probably 160 to 170 runs" इति नजमुल् अवदत्।

"अहं मन्ये वयं आरम्भे सावधानतया क्रीडितुं योजनां कृतवन्तः, प्रथमषट् ओवराणि च हस्ते विकेट् कृत्वा समाप्तुं योजनां कृतवन्तः तथा च अहं मन्ये यत् वयं योजनानुसारं तत् सम्पूर्णं कर्तुं शक्नुमः। इदं श्रेष्ठं भवितुम् अर्हति स्म, परन्तु अहं प्रसन्नः अभवम्। अहं किम् feel is that यदि अहं बहिः न गतः स्यात् तथा च यदि अहं क्रीडां १६ वा १७ ओवरेषु नीतवान् स्यात् तर्हि तस्मिन् सति वयं १६० तः १७० यावत् प्राप्तुं शक्नुमः स्मः अहं किं वदामि यत् आरम्भे विकेटः मन्दः आसीत् तथा च आसीत् न तु यथा कन्दुकः बल्लेबाजस्य उपरि आगच्छति स्म परन्तु अहं यत् अनुभवामि तत् अस्ति यत् सेट् बल्लेबाजः भवितुमर्हति स्म" इति सः अवदत्।

सः अपि पारीयाः आरम्भे सावधानतया क्रीडनस्य चालनस्य रक्षणं कृत्वा अवदत् यत्, "आरम्भे यत् अहं अनुभवामि तत् अस्ति यत् सेट् बल्लेबाजः भवितुं महत्त्वपूर्णः आसीत् तथा च यदि सेट् बल्लेबाजः क्रीडां समाप्तुं शक्नोति स्म तर्हि वयं १६० वा स्कोरं कर्तुं शक्नुमः स्मः" इति १७० धावनम् ।

"मया अनुभूतं यत् १६० रनस्य उत्तमः कुलः आसीत् यतः प्रारम्भे विकेटः मन्दः आसीत् किन्तु वर्षाकारणात् कन्दुकं आर्द्रं भवति इति विचार्य तेषां कृते सुकरम् आसीत् तथा च बल्लेबाजीं प्रति आगच्छति स्म। अतः एव ते अस्माकं गतिगन्दबाजानां विरुद्धं आरामेन क्रीडन्ति स्म" इति सः समाप्तम् ।