यदा तु नेपालस्य द्वितीयः क्रीडा भविष्यति, यतः ते डल्लास्-नगरे नेदरलैण्ड्-देशेन सह उद्घाटनपराजयानन्तरं सप्ताहस्य विरामं स्वीकृतवन्तः । परन्तु, प्रथमयोः मेलनयोः पराजयं प्राप्य निर्गमनस्य धारायाम् अस्ति इति श्रीलङ्कायाः ​​कृते आगामिः मेलः अधिकं महत्त्वं धारयति।

"२० दलाः समानरूपेण सन्तुलिताः सन्ति। अपि च आम्, (अस्माकं योजना अस्ति) केवलं बहिः गत्वा स्वस्य अभिव्यक्तिं कुर्वन्तु। (अन्यविक्षिप्ततां पश्यन्) अस्माकं सर्वेषां कृते प्रेरणा अस्ति, विशेषतः श्वः क्रीडायाः कृते अग्रे गमनम्।

"एकं दलरूपेण वयं मन्यामहे यत् वयं श्वः विजयं प्राप्नुमः तथा च यथा वयं गतमासद्वयं सज्जीकृतवन्तः, तथा च गतसार्धवर्षं यावत् यथा क्रीडामः, अहं मन्ये विश्वासः सर्वदा तेषां मध्ये एव वर्तते team" इति पौडेल् इत्यस्य उद्धरणं ICC इत्यनेन उक्तम् ।

पौडेल् इत्यस्य मनसि भवति यत् विरामः स्वपक्षस्य बहिः पश्यन् मेलप्रवृत्तीनां परिस्थितीनां च आकलने साहाय्यं कृतवान् "अन्तरालः (क्रीडाणां मध्ये) अतीव उत्तमः अस्ति, विशेषतः स्वं सज्जीकर्तुं यथा भवान् नेदरलैण्ड्-विरुद्धं पराजितस्य अनन्तरं द्रष्टुं शक्नोति।

"अस्माकं कृते विशेषतया अस्याः परिस्थितेः सज्जता, अनुकूलता च सहायकं भवति, अहं मन्ये यत् वयम् अत्र सत्रस्य उपयोगं कृतवन्तः, श्वः क्रीडायाः कृते वयं अतीव सज्जाः स्मः।

अपरपक्षे श्रीलङ्का आशास्ति यत् फ्लोरिडा-नगरं प्रति गमनेन न्यूयॉर्क-डल्लास्-नगरयोः पराजयात् क्षुब्धः तेषां अभियानस्य स्पष्टतायाः स्तरः आनयिष्यति |. आधिकारिक-अभ्यास-क्रीडायां फ्लोरिडा-नगरे डच्-क्लबस्य समक्षं अपि अयं पक्षः पतितः ।

श्रीलङ्कादेशस्य द्रुतगेन्दबाजीप्रशिक्षकः आकिबजावेदः टिप्पणीं कृतवान् यत् दलाः स्वरणनीतयः समायोजयन्ति, विशेषतः बल्लेबाजीक्षेत्रे तथा च अवदत् यत् स्थितिः, परिस्थितयः च आकलनं प्रतियोगितायाः कुञ्जी अस्ति।

"अहं इमान्दारिकरूपेण चिन्तयामि यदि भवान् पिचम् (लौडरहिल्-नगरे न्यूयॉर्क-नगरस्य विषये चिन्तनं च करोति), तर्हि भवान् अतीव सावधानः भवितुम् अर्हति विशेषतः बल्लेबाजरूपेण किं स्वीकुर्यात्, किं त्यक्तव्यम् इति तथा च अहं मन्ये सर्वोत्तमा योजना तत्र बहिः गत्वा मूल्याङ्कनं करणीयम् स्थितिः परिस्थितयः च कुञ्जी भवन्ति।

"अस्य विश्वकपस्य सौन्दर्यं यत् भवान् किमपि सुलभं कर्तुं न शक्नोति। एसोसिएट्-दलेभ्यः केचन उत्कृष्टाः परिणामाः वयं दृष्टवन्तः।"

बुधवासरे (आईएसटी-अनुसारं) फ्लोरिडा-देशस्य लौडरहिल्-नगरस्य सेण्ट्रल् ब्रोवार्ड् रीजनल् पार्क् स्टेडियम-टर्फ-ग्राउण्ड्-इत्यत्र नेपालः श्रीलङ्का-विरुद्धं क्रीडति ।