कोहली आईपीएल २०२४ इत्यस्मिन् प्रमुखः रन-स्कोररः इति रूपेण प्रतियोगितायां आगतः, यत्र सः रॉयल चैलेन्जर्स् बेङ्गलूरु-क्लबस्य बल्लेबाजीं उद्घाटयन् १५ मेलनेषु ७४१ रनस्य स्कोरं कृतवान् परन्तु टी-२० विश्वकप-क्रीडायां कोहली नासाउ-काउण्टी-अन्तर्राष्ट्रीय-क्रिकेट्-क्रीडाङ्गणे प्रथमत्रिषु समूह-ए-क्रीडासु कठिन-पिच-मध्ये भारतस्य कृते १, ४, ० च गोलानि कृतवान्

"रोहितः विराट् च न्यूयॉर्क-नगरे कठिन-पिच-क्रीडायां क्रीडतः, अतः ते शीर्ष-रन-स्कोरर्-मध्ये न सन्ति। परन्तु विराट् कोहली-महोदयं निराशं मा कुरुत। यथा यथा स्पर्धायाः अन्तिम-पदं प्राप्नोति तथा तथा सः स्वस्य यथार्थ-वर्णान् दर्शयिष्यति, सः च तस्य महत्त्वं दर्शयिष्यति” इति । शो।मया विराट् कोहली इत्यस्य सर्वोच्च रन-स्कोररः इति चयनं कृतम् आसीत्, अहं तस्मिन् एव लम्बयिष्यामि” इति जाफरः स्वस्य यूट्यूब-चैनेल्-मध्ये विडियो-रूपेण अवदत्।

कोहली इत्यस्य पुनः तृतीयस्थाने क्रीडनस्य विचारमपि सः अङ्गीकृत्य ऋषभपन्तः अधुना तस्मिन् स्थाने सुस्थापितः इति अवदत्। "मम मतं यत् विराट् कोहली तृतीयक्रमाङ्के बल्लेबाजीं कर्तुं न अर्हति। सः निरन्तरं उद्घाटयितुं अर्हति यतोहि इदानीं भवतः ऋषभपन्तः तृतीयक्रमाङ्के अस्ति अधुना तत् यथार्थतया सम्यक् कार्यं कुर्वन् अस्ति। आदर्शरूपेण भवान् वामहस्तस्य दक्षिणहस्तस्य खिलाडी इच्छति। इच्छति -हस्त उद्घाटन संयोजनं च यावत् भवतः जयसवालः अस्ति तावत् सम्भवं न दृश्यते।,

जाफरः अपि इच्छति यत् भारतं आगामिषु मेलनेषु पावर-प्ले-बल्लेबाजी-क्रीडायां सक्रियः भवतु। "भवतः पावरप्ले-क्रीडायां सक्रियः भवितुम् आवश्यकः भविष्यति। यदि भवान् एतादृशेषु पिच-क्रीडासु सावधानतया क्रीडति तर्हि भवान् कुत्रापि न प्राप्स्यति यतोहि गेन्दबाजः जानाति यत् एकस्मिन् स्थाने गेन्दबाजीं कर्तव्यं, शेषं च मैदानं कर्तुं अर्हति। ऋषभ-पन्त-सदृशाः क्रीडकाः वयं दृष्टवन्तः तत् पुरस्कृत्य भवति।" तस्य शौर्यस्य कृते तथा च भवन्तः शक्तिक्रीडाप्रतिबन्धैः सह क्रीडितुं यथा आवश्यकम्।,

भारतस्य अन्तिमः समूह-ए-क्रीडा-क्रीडा १५ जून-दिनाङ्के फ्लोरिडा-नगरे कनाडा-विरुद्धं भवितुं निश्चिता अस्ति, तस्मात् जाफरः मन्यते यत् संजु-सैमसनः चतुर्थस्थाने बल्लेबाजीं कर्तुं अवसरं प्राप्नुयात् बशर्ते सः सप्त-कन्दुकयोः विकेटं कृतवान् शिवम-दुबे-इत्यस्य पातनं करोति |. ३५ कन्दुकेषु ३१ अपराजितधावनं कृतवान् । न्यूयॉर्कनगरे अमेरिकाविरुद्धं विकेटविजयः।

"४ क्रमाङ्के संजू सैमसनस्य प्रकरणं भवितुम् अर्हति। परन्तु तदा शिवमदुबे इत्यस्य कृते अधुना एव कतिपयानि क्रीडाः प्राप्ताः, दलप्रबन्धनं च तस्मै दीर्घकालं यावत् अवसरं दातुम् इच्छति। सैमसनः क्रीडति वा, जयसवालः क्रीडति वा play, ते निर्णयाः गृहीताः भविष्यन्ति तत् किमपि दलप्रबन्धनेन अग्रे गन्तुं चिन्तनीयं भविष्यति" इति सः निष्कर्षं गतवान्।