प्रथमं बल्लेबाजीं कर्तुं निर्वाचयन् कनाडादेशः निकोलस् किर्टन् इत्यनेन अर्धशतकं कृत्वा १७ गेन्देषु अपराजितं ४१ रनस्य ज्वालामुखीम् अयच्छत् यतः कनाडादेशः मंगलवासरे २० ओवरेषु १८३/७ रनस्य स्कोरं कृतवान् ओपनर नवनीत धालीवालः २७ गेन्देषु ३२ रनस्य स्कोरं कृत्वा चत्वारि सीमाः मारितवान् यदा किर्टन् ३९-कन्दुकं ५२, चतुर्भिः सीमाभिः, द्वौ षड्भिः च स्टड् कृतवान् । रविन्दर्पालसिंहः एकं चतुर्णां चत्वारि च अधिकतमं गोलं कृतवान् यतः h इत्यनेन महत्त्वपूर्णं १७-बॉल-४१ योगदानं दत्त्वा कनाडा-देशस्य चुनौतीपूर्णं कुलम् अङ्कयितुं साहाय्यं कृतम् ।

तस्य प्रतिक्रियारूपेण नेपालः १९.३ ओवरेषु १२० रनस्य कृते बण्डल् आउट् अभवत्, डिलो हेलिगरः २.३ ओवरेषु ४-२० रनस्य दावान् कृतवान् । जेरेमी गोर्डन्, साद बिन् जफर बोट् च कनाडादेशस्य कृते २-२५-२५ इति समानं दावान् कृतवन्तौ । नेपालस्य कृते कुशल मल्लः ३० बाल् ३७ रनस्य योगदानं दत्तवान्, आसिफ शेखः अनिल साहः च क्रमशः २२, २४ रनौ च योगदानं दत्तवन्तौ । सी नेपाली बल्लेबाजाः एकलङ्कानां कृते बहिः आसन्।

प्रथमं फील्ड् कर्तुं निर्वाचयन् ओमानः अकिब इलियास् (३-२२) इत्यस्य थ्री-फेर्, बिलाल खानस्य २-२० च कृते २ ओवरेषु पापुआ न्यू गिनी (पीएनजी) १३७/९ इति स्कोरं प्रतिबन्धितवान् लेग् सियाका २४ कन्दुकयोः २८ रनस्य स्कोरं कृत्वा त्रीणि सीमानि मारितवान् ।

१३८ रनस्य अनुसरणं कुर्वन् ओमानः ज़ीशान मक्सूदस्य ४२-बन्दस्य ४५ रनस्य उपरि सवारः अभवत्, यः फौ-सीमाः, एकं षट् च विस्फोटितवान्, खालिद् कैल् (२६ कन्दुकेषु २७) च १९.१ ओवरेषु १४१/७ रनस्य स्कोरं प्राप्तवान्

तरूबा-नगरस्य ब्रायन-लारा-क्रिकेट्-अकादमी-स्थले क्रीडिते अन्यस्मिन् मेलने उराण्डा २० ओवरेषु केवलं १३४ रनस्य प्रबन्धनं कर्तुं शक्नोति, यद्यपि रोजर् मुकासा इत्यनेन अर्धशतकं कृतम्, यः ४१ कन्दुकेषु षट् सीमाः, एकं षट् च कृतवान्

रॉबिन्सन् ओबुया २७ कन्दुकयोः ३८ रनस्य स्कोरं कृत्वा पञ्च सीमाः, द्वौ षट् च मारितवान्, तृतीयविकेट् कृते ३४ रनस्य साझेदारी च साझेदारीम् अकरोत् । नामिबिया ओपनर निकोलस डेविन् इत्यनेन ३४-बाल् ५४ इत्यस्य सवारीं कृतवान्, यः त्रीणि सीमाः पञ्च अधिकतमं च टी सफलं चेसं माउण्ट् कृतवान् । डेविन् द्वितीयविकेट् साझेदारी कृते जीन्-पिएरे कोत्से (३१ गेन्देषु २९) सह ८५ रनाः योजितवान् यतः ते वस्तुतः नामिबियादेशं विजयस्य मार्गे स्थापितवन्तः।