शनिवासरे बाङ्गलादेशस्य विरुद्धं वार्मअप-क्रीडायाः तेषां कृते अस्थायी न्यूयॉर्क-क्रीडाङ्गणे ड्रॉप्-इन्-पिच्-विषये किञ्चित् विचारः अवश्यमेव अभवत् किन्तु वास्तविक-परीक्षा तेषां प्रतीक्षां करोति |. दक्षिण आफ्रिका-श्रीलङ्का-योः मध्ये स्थलस्य प्रथमे मेलने उत्तरार्द्धाः ७७ रनस्य कृते बहिः कृताः येन विकेटस्य उपरि भ्रूः उत्थापितः

अस्य पिचस्य न्यून-उच्छ्वासस्य, मन्द-स्वभावस्य च कारणेन भारतीय-बल्लेबाजानां कृते महतीं आव्हानं भविष्यति । मैदानस्य अतिरिक्तं रविवासरे अस्मिन् एव स्थले कट्टरप्रतिद्वन्द्वी पाकिस्तानस्य विरुद्धं युद्धं कर्तुं पूर्वं भारतीयदलस्य सज्जतायाः वास्तविकं चित्रं क्रीडायां दास्यति।

क्रीडायाः पूर्वं भारतस्य कृते बृहत्तमः प्रश्नः अस्ति यत् कप्तानः रोहितशर्मा सह कः उद्घाटनं करिष्यति। विराट कोहली वा वामहस्त बल्लेबाज यशस्वी जायसवाल? कोहली आईपीएल-क्रीडायाः शीर्षस्थाने स्वस्य योग्यतां सिद्धं कृतवान् यतः सः सर्वोच्च-रन-प्राप्तकर्तृत्वेन स्पर्धां समाप्तवान् यदा दक्षिणपक्षीयः कप्तानः च नगद-समृद्धे लीगे निरन्तरं स्थातुं असफलौ अभवताम्।

उद्घाटनपहेलिकां विहाय ऋषभपन्तः आईपीएल-सीजनस्य फोडानां अनन्तरं वार्मअप-क्रीडायां उग्रपञ्चाशत्-अङ्कस्य अनन्तरं प्रथमचयन-विकेटकीपर-बल्लेबाजरूपेण क्रीडितुं शक्नोति।

तथापि संजु सैमसनः तत् स्थानं न अर्हति इति किमपि दुष्कृतं न कृतवान् किन्तु पन्तस्य अप्रत्याशितशॉट्-निर्माणं केरल-बल्लेबाजस्य उपरि तस्य धारं ददाति।

भारतीयदलस्य अन्यः प्रश्नः भविष्यति यत् सङ्घर्षाय किं गेन्दबाजीसंयोजनं चिन्वितव्यं, हार्दिकपाण्ड्या, द्वौ स्पिनरौ च सहितं त्रयाणां पेसर्-क्रीडकानां सह गन्तुं वा, अथवा चत्वारः पेसर-क्रीडकाः, एकः स्पिनरः च चिन्वितव्यः वा इति।

दलप्रबन्धनं कुलदीपयादवं रविन्द्रजडेजा च स्पिनयुगलरूपेण सह अटति इति संभावना अस्ति। तस्मिन् एव काले जसप्रीतबुमराहः मोहम्मदसिराजः अथवा आर्षदीपसिंहः गति-आक्रमणस्य नेतृत्वं करिष्यति, पाण्ड्या च पञ्चम-गेन्दबाजीविकल्परूपेण चिप्-इन् करिष्यति।

अपरपक्षे आयर्लैण्ड्-देशः स्वस्य स्वतःस्फूर्तशैल्या क्रिकेट्-क्रीडायाः कृते ए-समूहे भारतस्य दलं दूषितं कर्तुं आशां करिष्यति । दिग्गजः पौल स्टर्लिंग् तस्य पक्षस्य नेतृत्वं करिष्यति यत् एण्डी बाल्बिर्नी, लोर्कन् टकर, हैरी टेक्टर, कर्टिस कैम्पर्, जोश टॉन्ग् इत्यादीनां सहितं बहु अनुभविनो टी-२० खिलाडयः गर्वम् अनुभवति।

टी-२० विश्वकप-क्रीडायां आयर्लैण्ड्-विरुद्धं ७-०-विजय-अभिलेखं कृत्वा अपि मेन-ब्लू-क्रीडासमूहः प्रतिद्वन्द्वीन् हल्केन न गृह्णीयात् यतः ते स्वस्य प्रतिस्पर्धात्मक-चित्ततायाः विषये अतीव अवगताः सन्ति

सम्भाव्य एकादश : १.

भारत : यशस्वी जायसवाल, रोहित शर्मा (ग), विराट कोहली, ऋषभ पंत, सूर्यकुमार यादव, हार्दिक पांड्या, शिवम दुबे, रविन्द्र जडेजा, कुलदीप यादव, जसप्रीत बुमराह, आर्षदीप सिंह/मोहम्मद सिराज।

आयर्लैण्ड् : एण्डी बालबिर्नी, पॉल स्टर्लिंग् (ग), लोर्कन् टकर, हैरी टेक्टर, कर्टिस कैम्पर्, जॉर्ज डॉक्रेल्, गैरेथ डेलानी, मार्क अडायर, बैरी मैककार्टी, क्रेग् यंग/बेन् व्हाइट्, जोश लिटिल्।