वित्तवर्षे २४ मध्ये १९ वर्षेषु प्रथमवारं कम्पनीयाः शिरःगणना न्यूनीकृता आसीत् ।

अधुना अस्मिन् कम्पनीयां ६,०६,९९८ जनाः कार्यरताः सन्ति । कम्पनीयाः कथनमस्ति यत्, वित्तवर्षस्य प्रथमत्रिमासे १२.१ प्रतिशतं यावत् क्षरणस्य दरः अपि न्यूनः अभवत् ।

त्रैमासिकपरिणामं (Q1 FY25) प्रस्तुत्य यत्र शुद्धलाभे 12,040 कोटिरूप्यकाणां वर्षे वर्षे 9 प्रतिशतं वृद्धिः अभवत्, तत्र मुख्यमानवसंसाधनपदाधिकारी मिलिन्दलक्काडः अवदत् यत् सः “अस्माकं वार्षिकवृद्धेः सफलसमाप्तेः घोषणां कुर्वन् आनन्दितः अस्ति प्रक्रिया"।

“कर्मचारिणां संलग्नतायां विकासे च अस्माकं निरन्तरकेन्द्रीकरणेन उद्योगस्य अग्रणीं धारणं, सशक्तव्यापारप्रदर्शनं च अभवत्, यत्र शुद्धशिरःगणनायाः परिवर्तनं अपारसन्तुष्टेः विषयः अभवत्” इति लक्काड् अजोडत्

प्रथमत्रिमासिकस्य कृते टीसीएस ६२,६१३ कोटिरूप्यकाणां राजस्वं प्राप्तवान्, यत् गतवर्षस्य समानत्रिमासे ५.४ प्रतिशतं अधिकम् अस्ति ।

“वयं ग्राहकसम्बन्धानां विस्तारं निरन्तरं कुर्मः, उदयमानप्रौद्योगिकीषु नवीनक्षमतानां निर्माणं कुर्मः तथा च नवीनतायां निवेशं कुर्मः, यत्र फ्रान्सदेशे नूतनं AI-केन्द्रितं TCS PacePort, अमेरिकादेशे IoT प्रयोगशाला तथा च लैटिन अमेरिका, कनाडा, यूरोपे च अस्माकं वितरणकेन्द्राणां विस्तारः, ” इति मुख्यकार्यकारी अधिकारी प्रबन्धनिदेशकः के कृतिवासनः अवदत्।