बेङ्गलूरु, टीवीएस मोटर कम्पनी बुधवासरे बेङ्गलूरुनगरे २.२ किलोवाटघण्टा बैटरीयुक्तस्य th इलेक्ट्रिक द्विचक्रीयवाहनस्य टीवीएस iQube इत्यस्य नूतनरूपस्य अनावरणं कृतवती।

कम्पनी अपि अवदत् यत् सा ग्राहकानाम् कृते TVS iQube ST वितरितुं सज्जा अस्ति, नगरे बुधवासरात् आरभ्य।

टीवीएस मोटर कम्पनीयाः उपाध्यक्षस्य सौरबकपूरस्य मते बेङ्गलूरुनगरे प्रक्षेपणं कृतं नूतनं वेरियन् ९५० वाट् चार्जरं सह आगच्छति । द्रुततमः चार्जिंग् टिम् द्वौ घण्टाः अस्ति तथा च तस्य शीर्षवेगः प्रतिघण्टां ७५ कि.मी. एकस्मिन् आभारे न्यूनातिन्यूनं १०० कि.मी.

बेङ्गलूरुनगरे ९४,९९९ रुप्यकाणां पूर्वशोरूममूल्येन आगच्छति इति सः अवदत्।

इदं EMPS अनुदानं कैशबैकं च समाविष्टं परिचयात्मकं मूल्यम् अस्ति, यत् i 30 जून 2024 पर्यन्तं वैधम् अस्ति।

तस्य मते टीवीएस iQube इत्यस्य पञ्च प्रकाराः सन्ति – TVS iQube 2.2 kWh, TVS iQub 3.4 kWh, TVS iQube S 3.4 kWh, TVS iQube ST 3.4 kWh, TVS iQube ST 5.1 kWh च

एतेषां विद्युत्वाहनानां मूल्यं ९४,९९९ तः १,८५,३७३ रुप्यकाणां मध्ये भवति ।

द्विचक्रीयवाहनानि कम्पनीयाः होसुर्-संयंत्रे निर्मिताः आसन् ।