मुम्बई, विस्तारा-एयर इण्डिया-विलयस्य, एयर इण्डिया एक्स्प्रेस्-सङ्गठनेन सह एआइक्स-कनेक्ट्-सङ्घस्य एकीकरणस्य च पूर्वं सर्वेषु टाटा-समूह-विमानसेवासु परिचालन-पुस्तिकानां सामञ्जस्यं सम्पन्नम् इति सोमवासरे विज्ञप्तौ उक्तम्।

सम्प्रति इस्पात-सॉफ्टवेयर-सङ्घटनस्य पूर्णतया त्रीणि विमानसेवानि सन्ति -- एयर इण्डिया, एयर इण्डिया एक्स्प्रेस्, एआइक्स कनेक्ट् (पूर्वं एयरएशिया इण्डिया) च -- यदा तु विस्तारे ५१ प्रतिशतं बहुमतं धारयति

विस्तारा-नगरे अवशिष्टं ४९ प्रतिशतं सिङ्गापुर-विमानसेवा-संस्थायाः अस्ति ।

परिचालनपुस्तिकानां सामञ्जस्यस्य समाप्तेः अनन्तरं एयर इण्डिया इत्यनेन उक्तं यत् पृथक् पृथक् पुस्तिकाद्वयं भविष्यति, एकः पूर्णसेवायुक्तस्य एयर इण्डिया इत्यस्य कृते अपरः न्यूनलाभस्य एयर इण्डिया एक्स्प्रेस् इत्यस्य कृते।

अस्मात् पूर्वं चतुर्णां विमानसेवानां पृथक् पृथक् परिचालनपुस्तिकाः आसन् ।

विगत १८ मासेषु १०० तः अधिकसदस्यानां दलेन उत्तमप्रथानां संरेखणं कृत्वा सामान्यसञ्चालनप्रक्रियाः स्वीकर्तुं कार्यं कृतम् इति एयर इण्डिया इत्यनेन उल्लेखितम्।

एयर इण्डिया इत्यस्य प्रबन्धनिदेशकः मुख्यकार्यकारी च कैम्पबेल् विल्सनः अवदत् यत् टाटा ग्रुप् विमानसेवानां विलयस्य एषः महत्त्वपूर्णः माइलस्टोन् अस्ति।

एयर इण्डिया तथा समूहकम्पनयः अधुना सामञ्जस्यपूर्णप्रक्रियाणां कार्यवाही कर्तुं आवश्यकं चालकदलप्रशिक्षणं आरभन्ते इति वक्तव्ये उक्तम्।