भुवनेश्वर, टाटा पावर-नेतृत्वेन विद्युत्-वितरण-कम्पनयः (डिस्कॉम्स्) विगत-३-४ वर्षेषु ओडिशा-नगरे आधारभूत-संरचना-विस्तार-जाल-उन्नयनयोः कृते ४,२४५ कोटिरूप्यकाणां निवेशं कृतवन्तः इति कम्पनी शुक्रवासरे अवदत्।

कम्पनी ओडिशा-सर्वकारेण सह संयुक्त-उद्यमेषु चत्वारि डिस्कोम्-इत्येतत् संचालयति - टीपी-मध्य-ओडिशा-वितरणं (TPCODL), टीपी-पश्चिम-ओडिशा-वितरणं (TPWODL), टीपी-दक्षिण-ओडिशा-वितरणं (TPSODL), तथा च टीपी-उत्तर-ओडिशा-वितरण-लिमिटेड् (TPNODL), सामूहिकरूपेण सेवां ददाति ९० लक्षं ग्राहकानाम् आधारः ।

कुलनिवेशस्य १,२३२ कोटिरूप्यकाणि विभिन्नैः सर्वकारसमर्थितयोजनाभिः आवंटितानि सन्ति । अस्मिन् ३३ किलोवोल्ट् (केवी) रेखानां २,१७७ सर्किटकिलोमीटर् (सी.के.एम.) तथा ११ केवी रेखायाः १९,८०९ सी.के.एम.

तदतिरिक्तं कम्पनी १६६ नवीनप्राथमिकउपकेन्द्राणि (PSS) आज्ञापितवती, तेषु ५५ प्रतिशतं स्वचालिताः सन्ति । एतेषां प्रयत्नानाम् कारणेन नगरक्षेत्रेषु प्रतिदिनं औसतेन २३.६८ घण्टाः, ग्राम्यक्षेत्रेषु २१.९८ घण्टाः विद्युत्प्रदायः भवति, यत् राष्ट्रियसरासरीम् अतिक्रान्तम् अस्ति

अपि च, नेटवर्कसुधारैः समुच्चयसंचरणवितरणस्य (एटीएण्डसी) हानिषु न्यूनीकरणे योगदानं कृतम्, यत् २०२३-२४ वित्तीयवर्षे ओडिशानगरे औसतेन १७.७९ प्रतिशतं भवति इति कम्पनी अजोडत्।