नवीदिल्ली, टाइटन् कम्पनीयाः शेयर्स् सोमवासरे ७ प्रतिशतात् अधिकं टङ्कं कृत्वा तस्य मार्केट् मूल्याङ्कनात् २२,५२७.५६ कोटिरूप्यकाणि मेटयन्, यतः कम्पनीयाः मार्चमासस्य चतुर्थांशस्य अर्जनं निवेशकानां उत्साहवर्धनं कर्तुं असफलम् अभवत्।

बीएसई इत्यत्र ७.१८ प्रतिशतं न्यूनतां प्राप्य ३,२८१.६५ रुप्यकेषु स्थातुं दिवसे ७.८७ प्रतिशतं पतित्वा ३,२५७.०५ रुप्यकाणि यावत् अभवत् ।

एनएसई इत्यत्र ७ प्रतिशतं टङ्कं कृत्वा प्रतिखण्डं ३२८४ रुप्यकाणि यावत् अभवत् ।

बीएसई सेन्सेक्स्, एनएसई निफ्टी इत्येतयोः द्वयोः अपि बृहत्तमः पश्चात्तापः इति रूपेण एषः स्टॉकः उद्भूतः ।

कम्पनीयाः मार्केट् कैपिटलाइजेषन् (mcap) २२,५२७.५६ कोटिरूप्यकैः टी २,९१,३४०.३५ कोटिरूप्यकैः क्षीणः अभवत् ।

टाइटन् कम्पनी शुक्रवासरे मार्चमासस्य त्रैमासिकस्य कृते करस्य अनन्तरं समेकितलाभस्य ५ प्रतिशतं वृद्धिं कृत्वा ७७१ कोटिरूप्यकाणि यावत् अभवत्।

कम्पनीयाः वर्षपूर्वकालस्य करपश्चात् (PAT) ७३६ कोटिरूप्यकाणां लाभः अभवत् ।

२०२२-२३ वित्तवर्षस्य चतुर्थे त्रैमासिके ९,४१९ कोटिरूप्यकाणि आसन् इति समीक्षाधीनकालखण्डे कुलआयः ११,४७२ कोटिरूप्यकाणि यावत् वर्धिता।

२०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तस्य वर्षस्य कृते कम्पनीयाः समेकितपैट् ३,४९६ कोटिरूप्यकाणि प्राप्तवती यत् वित्तवर्षे २३ मध्ये ३,२७४ कोटिरूप्यकाणि आसीत् ।

वित्तवर्षे २४ तमस्य वर्षस्य कुल आयः २०२२-२३ वित्तवर्षे ३८,६७५ कोटिरूप्यकाणां अपेक्षया ४७,५०१ कोटिरूप्यकाणि आसीत् ।

"टाइटनस्य Q4 PAT अनुमानं 10-12 प्रतिशतं त्यक्तवान्, 70-100 bps ज्वेलर मार्जिन चूकस्य कारणतः, अधिकसहायकहानिः च," एम्के रिसर्च इत्यस्य प्रतिवेदनानुसारम्।