नवीदिल्ली, भाजपा सांसद विवेक ठाकुरः शनिवासरे जदयू-पक्षस्य संजयकुमारझां कार्याध्यक्षं कर्तुं निर्णयस्य स्वागतं कृत्वा अवदत् यत् एतत् एनडीए-पक्षस्य कृते शुभसूचकम् अस्ति, एतेन दलद्वयस्य समन्वयः वर्धते।

बिहारस्य लोकसभासंसदः एकस्मिन् वक्तव्ये उक्तवान् यत् राज्यसभासदस्यः झाः २००५ तमे वर्षे विधानसभानिर्वाचनकाले द्वयोः दलयोः मध्ये समन्वयं कृत्वा उल्लेखनीयं कार्यं कृतवान् यदा नीतीशकुमारः प्रथमवारं मुख्यमन्त्री अभवत् यतः एनडीए-पक्षः लालूप्रसादयादवं पराजितवान् -नेतृत्व राजद.

झा इत्यस्य जदयू-पक्षस्य कार्यरत-अध्यक्षत्वेन नियुक्त्या आगामिवर्षे निर्धारित-विधानसभा-निर्वाचने एनडीए-पक्षस्य लाभः अवश्यमेव भविष्यति इति ठाकुरः अवदत्।

दलस्य अध्यक्षः एव स्थितस्य कुमारस्य एषः निर्णयः एनडीए-सङ्घस्य स्थिरतां वर्धयिष्यति इति सः अजोडत्।