राँची, झारखण्डस्य मुख्यमन्त्री हेमन्त सोरेनः शनिवासरे अवदत् यत् राज्ये रोजगारस्य अवसरान् सृजितुं तस्य सर्वकारः प्रतिबद्धः अस्ति।

सः राज्यस्य युवानः उद्यमशीलतां स्वीकुर्वन्तु इति प्रोत्साहयित्वा सर्वकारः पूर्णसमर्थनं दास्यति इति आश्वासनं दत्तवान्।

सोरेन् आर्यभट्ट-सभाशालायां झारखण्ड-उद्योगसङ्घस्य महासंघेन आयोजितं स्टार्टअप-सम्मेलनं 'सृजन' सम्बोधयन् आसीत्

"सर्वकारः राज्ये अधिकतमं निवेशं रोजगारं च जनयितुं इच्छति। अस्माकं सर्वकारः विद्यमानानाम् उद्योगानां, ये अत्र उद्योगान् स्थापयितुम् इच्छन्ति तेभ्यः च पूर्णं समर्थनं दास्यति" इति सः अवदत्।

सः अवदत् यत् राज्यसर्वकारेण पूर्वमेव स्टार्टअपनीतिः सज्जीकृता अस्ति।

"राज्ये स्टार्टअप-संस्थाः किञ्चित् पृष्ठतः सन्ति। परन्तु, स्टार्टअप-संस्थानां सुदृढीकरणाय, प्रचाराय च शीघ्रमेव ठोसपदं गृह्णीयात्" इति सः अवदत्।

युवानः स्टार्टअप-माध्यमेन रोजगारं प्राप्नुयुः, अन्येभ्यः अपि रोजगारं प्रदातव्यम् इति विचारेण सर्वकारः अग्रे गमिष्यति इति सः अजोडत् ।