राज्यपाल सी. पी. राधाकृष्णन् राजभवने सायं ४ वादने आयोजिते समारोहे मन्त्रिभ्यः शपथं दत्तवान्।

पूर्वं हेमन्तसोरेन् इत्यस्य स्थाने सी.एम.पदे चम्पाई सोरेन् पुनः मन्त्रिमण्डले अस्ति। अन्येषु मन्त्रिषु शपथग्रहणं कृतवन्तः काङ्ग्रेसस्य डॉ रामेश्वर ओरावः, बन्नागुप्तः, इरफान अन्सारी, दीपिका पाण्डेयसिंहः, झामुमोः मिथिलेशठाकुरः, दीपक बिरुआ, बैद्यनाथरामः, हाफिजुल हसनः, राजदस्य सत्यानन्दभोक्ता च सन्ति।

उल्लेखनीयं यत् हेमन्तसोरेनस्य अनुजभ्राता बसन्तसोरेन्, काङ्ग्रेसनेता बादलपत्रलेखः च मन्त्रिमण्डलात् निष्कासिताः । त्रयः नवीनाः मुखाः (काङ्ग्रेस), दीपिका पाण्डेयसिंहः (काङ्ग्रेसः), तथा बैद्यनाथरामः (जामुमो) .

सम्प्रति जेलस्थस्य पूर्वमन्त्री आलमगीर आलमस्य स्थाने इरफान अन्सारी, बादलपत्रलेखस्य स्थाने दीपिका पाण्डेयसिंहः । बसन्त सोरेन के स्थान पर बैद्यनाथ राम।

हेमन्त सोरेन् तृतीयवारं सीएमपदस्य शपथं गृहीतवान् आसीत् जुलैमासस्य ४ दिनाङ्के।सोमवासरे विधानसभायाः एकदिवसीयविशेषसत्रे तस्य सर्वकारः न्यासमतदानं प्राप्तवान्।

हेमन्त सोरेन् ३१ जनवरी दिनाङ्के भूमिघोटालेन सम्बद्धे धनशोधनप्रकरणे ईडी-संस्थायाः गृहीतः आसीत्, तस्मात् सी.एम. तस्य उत्तराधिकारी चम्पाई सोरेन् अभवत्, यः २८ जून दिनाङ्के हेमन्तसोरेन् इत्यस्य जेलतः मुक्तिं प्राप्य जुलैमासस्य ४ दिनाङ्के राजीनामा दत्तवान् ।